________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], ----------------------
-------- मूलं [११] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
[११]
उत्तरेणं पुरस्थिमलवणसमुदस्स पचत्यिमेणं पञ्चत्थिमलवणसमुरस्स पुरथिमेणं एत्य णं जंबुदीचे दीवे दाहिणभरहे णामं वासे पण्णत्ते पाईणपडीणायए उदीणदाहिणविच्छिण्णे अद्धचंदसंठाणसंठिए तिहा लवणसमुदं पुढे, गंगासिंधूहि महाणईहिं विभागपवि. भचे दोणि अद्वतीसे जोअणसए तिणि अ एगूणवीसइभागे जोयणस्स विक्खंभेणं, तस्स जीवा उत्तरेणं पाईणपडीणायया दुहा लवणसमुदं पुहा पुरथिमिल्लाए कोडीए पुरथिनिलं लवणसमुदं पुट्ठा पञ्चस्थिमिलाए कोटीए पञ्चथिमिलं लवणसमुदं पुट्ठा णव जोयणसहस्साई सत्त य अडयाले जोयणसए दुवालस य एगूणवीसइभाए जोयणस्स आयामेणं तीसे धणुपुढे दाहिणेणं णव जोयणसहस्साई सत्तछाबडे जोयणसए इक्कं च पगूणवीसहभागे जोयणस्स किंचिविसेसाहिलं परिक्खेवणं पण्णत्ते, दाहिणभरहस्स ण भंते ! बासस्स कॅरिसए आयारभावपढोयारे पण्णत्ते!, गो०! बहुसमरमणिज्ने भूमिभागे पण्णत्ते, से जहा णामए आलिंगपुक्खरेइवा जाव णाणाविह पचवण्णेहिं मणीहि वणेहिं उवसोभिए, तंजहा-कित्तिमेहिं चेव अकित्तिमेहिं चेव, वाहिणभरहे णं भंते! बासे मणुयाणं केरिसए यारभावपडोयारे पण्णत्ते !, गोयमा। ते णं मणुआ बहुसंघयणा बहुसंठाणा बहुलचत्तपज्जवा बहुभाउपज्जवा बहूई वासाइं आउं पालेंति, पालिसा अप्पेगइया णिरयगामी अपेगइया तिरियगामी अप्पेगइया मणुषगामी अप्पेगइया देवगामी अप्पेगइआ सिजति बुझंति मुञ्चंति परिणिवायति सबदुक्खाणमंत करेंति (सूत्र ११)
'कहि णं भंते !' इत्यादि, इदं च सूत्रं पूर्वसूत्रेण समगमतया विवृतमार्य, नवरं अर्द्धचन्द्रसंस्थानसंस्थितत्वं तु दक्षिणभरतार्द्धस्य जम्बूद्वीपपट्टादावालेखदर्शनाद् व्यक्तमेव, तथा त्रिसंख्या भागास्त्रिभागास्तैः प्रविभक्तं, तत्र पौरस्त्यो भागो
अनुक्रम [१२]
SNElecomnitiNI
~146~