________________
आगम
(१८)
प्रत
सूत्रांक
[१०]
दीप
अनुक्रम
[११]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र -७ (मूलं + वृत्तिः)
वक्षस्कार [१],
मूलं [१०]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृतिः
॥ ६७ ॥
Junketintemat
भाति, उच्यते, गणितनिपुणानां सर्वं सुज्ञानमेव, तथाहि - जम्बूद्वीपव्यासस्य योजनलक्ष १००००० मितस्य नवत्य|धिकशतभक्तस्यावशिष्टः षष्टिरूपो राशिर्भागदानासमर्थ इति भाज्यभाजकराश्योर्दशभिरपवर्त्ते जाता भाग्यराशी षट् ६ भाजकराशी १९ इति सर्वं सुस्थं, ननु नवत्यधिकशतरूपभाजकाङ्कोत्पत्तौ किं वीजमिति १, उच्यते, एको भागो भरतस्य द्वौ भागौ हिमवतः पूर्वक्षेत्रतो द्विगुणत्वात् चत्वारो हैमवतक्षेत्रस्य, पूर्ववर्षधरतो द्विगुणत्वात्, अष्टौ महाहिमवतः पूर्वक्षेत्रतो द्विगुणत्वात् षोडश हरिवर्षस्य, पूर्ववर्षधरतो द्विगुणत्वात्, द्वात्रिंशन्निषधस्य, पूर्वक्षेत्रतो द्विगुणत्वात्, 'सर्वे मिलिताः ६३, एते मेरोर्दक्षिणतस्तथोत्तरतोऽपि ६३ विदेहवर्षं तु ६४ भागाः, सर्वाग्रेण एतैर्भागैर्दक्षिणोत्तरतो जम्बूद्धीपयोजनलक्षं पूरितं भवति, तत एतावान् भाजकाङ्कः १९० नवत्यधिकं शतं भागानामिति । अथ यदुक्तं “गंगासिंधूहिं महाणईहिं वेयद्वेण य पवएणं छम्भागपविभत्ते" इत्यत्र वैताढ्यस्य स्वरूपप्ररूपणाय सूत्रमाह-'भरहस्य ण'मित्यादि, भरतस्य वर्षस्य बहुमध्यदेशभागे वैजयन्तद्वारात् त्रिकलाधिकसाष्टत्रिंशदद्विशतयोजनातिक्रमे पञ्चाशयोजनक्षेत्रखण्डे, अत्र वैताढ्यो नाम पर्वतः प्रज्ञप्तः, यो णमिति प्राग्वत् भरतं वर्ष द्विधा विभजन् २, समांशतया चक्रवर्त्तिकाले च समस्वामिकतया तथाऽम्बैरपि प्रकारैर्द्वयोरपि तुल्यताद्योतनार्थमि (थं विभजनमि) ति । तत्रादावासन्नत्वेन दक्षिणार्द्धभरतं कास्तीति प्रश्नयति
कहि णं भंते! जंबुद्दी दीवे दाहिणडे भरहे णामं वासे पण्णत्ते ?, गो० । वेवद्धस्स पवयस्स दाहिणेणं दाहिणलवणसमुदस्स
अथ दक्षिणार्धभरतक्षेत्रस्य वर्णनं क्रियते
For Prat&P Cy
~ 145 ~
१ वक्षस्कारे भरतखरूपं
सू. १००
॥ ६७ ॥