________________
आगम (१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१], -------------------- प्राभृतप्राभृत [८], -------------------- मूलं [२०] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सूर्यप्रज्ञ- तिवृत्तिः (मल.)
प्राभृतेप्राभृत प्राभूत
प्रत
सूत्राक
॥ ३९॥
[२०]]
दीप
स्यायामविष्कम्भमेवं योजनसहस्रमेक योजनशतं च प्रयस्त्रिंशदधिकमायामविष्कम्माभ्यां ते परिरयपरिमाणं वृत्तपरिमाणात् त्रिगुणमेव परिपूर्णमिच्छन्ति, न विशेषाधिकमतस्त्रीणि योजनसहस्राणि त्रीणि शतानि नवनवतानीत्युक्त, तथाहि-सहस्रस्य त्रीणि सहस्राणि शतस्य त्रीणि शतानि त्रयस्त्रिंशतश्च नवनवतिरिति, इदं परिरयपरिमाणं 'विक्खंभवग्गदहगुणकरणी वहस्स परिरओ होई' इति परिरयगणितेन व्यभिचारि, तेन हि परिरयपरिमाणानयने त्रीणि योजनसहस्राणि पश्च शतानि ब्यशीत्यधिकानि किश्चित्समधिकान्यागच्छन्ति, तथाहि-एक योजनसहनमेकं च योजनशतं त्रयस्त्रिंशदधिकमि-४ त्येकादश योजनशतानि प्रयखिंशदधिकानि ११३३, एतेषां वर्गों विधीयते, जात एकको द्विकोऽष्टकखिकः षट्कोऽष्टको नवकः १२८३५८९, सतो दशभिर्गुणितेन जातमेकमधिकं शून्यं १२८३६८९०, एतेषां वर्गमूलानयने आगच्छति पथोक15 परिरयपरिमाणमतस्तम्मतेन परिरयपरिमाणं व्यभिचारि, एवमुत्तरमपि मतदयं परिभावनीयं, अत्रैव प्रथममते उपसंहार एगे एवमासु १, एके पुनरेवमाहुः सर्वाण्यपि सूर्यमण्डलपदानि प्रत्येकमेकं योजनं बाहल्येन एक योजनसहनमेकं च योजनातं चतुर्खिश-चतुखिंशदधिकमाषामविष्कम्भाभ्यां ११३४ त्रीणि योजनसहस्राणि चत्वारि योजनशतानि युत्त-15 राणि ३४०२ परिक्षेपतः, तथाहि-एतेषामपि मतेन विष्कम्भपरिमाणात् परिरयपरिमाणं परिपूर्णत्रिगुणरूपं, ततः सह-18 प्रस्य त्रीणि सहस्राणि शतस्य त्रीणि शतानि चतुर्विंशतो व्युत्तरं शतमिति, अत्रैवोपसंहारमाह-एगे एवमासु' एके पुनरेवमाहुः-सर्वाण्यपि मण्डलपदानि-सूर्यमण्डलानि प्रत्येकमेक योजनं बाहल्येन एकं योजनसहनमेकं च योजनशतं की पञ्चत्रिश-पश्चत्रिंशदधिकमायामविष्कम्भाभ्यां ११३५ त्रीणि योजनसहस्राणि चत्वारि योजनशतानि पञ्चोत्तराणि ३४०५/
अनुक्रम
[३४]
॥३९॥
~91