________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१], --------------------- प्राभृतप्राभृत [८], -------------------- मूलं [२०] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
-
[२०]
दीप
ट्रातानि बवेजा, ता अम्भलरातो मंडलवतातोपहिरमंडलबला वाहिरालो. अभंतरमंदसक्ता एस केवतियं आहितालि वदेखा , ता पंचणबुसरे जोषणसते तेरस प पपद्विभाये जोवपास्स आहिताति बवेजा, अम्भितराते मंडलषताए बाहिरा मंडलक्या बाहिरास्ते मंडलवताले अन्तरमंडलवया, पसां अद्धा केवति आहिताति वदेजा ?, ता पंचदसुत्सरे जोयणसए आहियत्ति बवेजा (सूत्रं २०) अहम पाहुबपाहुडं । पर पाहुई समत्तं॥ | 'तासवाविणं मण्डलवपा' इस्यादि, सा' इति पूर्ववत्, सर्वाण्यापि माइलपदावि मण्डलरूपाणि पदानि मण्डलपदानि -
मण्डलपदानि] सूर्यमण्डलस्थानानीत्यर्थः, कियम्मानं वाहल्येग कियदायामविष्कम्भाभ्यां किवत्परिक्षेपेण-परिधिचा आख्यातानि इति वदेत्, सूत्रे स्त्रीवनिर्देशामाकृतत्वात, प्राकृते रिलिजव्यभिचारि, बदाह पाणिनिः स्वधाकृतलक्षणे-लिई व्यभिचार्यपी लि, एवं भगवता गोलमेन प्रश्न कृते सतिभगवानेतद्विषयपर तीथिकप्रतिपसीनां मिथ्याभाकोपदर्शनाय प्रथमतस्ता एबोपन्यस्यसि-तस्थ स्वम्' इत्यावि, तत्र मण्डलबाहयादिविचारविषये खतिवमास्तिमा प्रतिपयःप्रज्ञप्ता, तद्यथा-तबतेषां बयाणां परतीथिकानांमध्ये एके तीर्थान्तरीमएवमाहुः-'ता' इति प्राग्वत्, सर्वाफ्यपि मण्डलपदानि-सूर्यमण्डलानि जोयणं बाहल्लेणं तिप्रत्येक योजनमेकं 'बाहत्येन' पिघलेन एक बोजनसहनमेकं च वयसिंश-बबस्विंवादधिक योजनशत, आयामविसंभेणं'लि आयाम विष्कम्भन आयामरिक समाहारो खसेम शोकमायामेन विष्कम्भेन चेत्यर्थः बीणि योजनसहमामि श्रीणि वनरक्यतानि योजनशतारिपरिपतः प्रालि, सर देशं सीर्यान्तरपाया मतेच पण्डका
अनुक्रम [३४]
RESS
JAANElaimstanimimational
~90~