________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [२०], ----------------- प्राभृतप्राभृत -, ----------------- मूलं [१०७] + गाथा:(१-१५) पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[१०७
-१०८]
गाथा:
सूर्यप्रज्ञ-18 'तत्थ खलु इत्यादि, तत्र-तेषु चन्द्रसूर्यनक्षत्रतारारूपेषु मध्ये ये पूर्वमष्टाशीतिराळ्या ग्रहाः प्रज्ञप्ताः से इमे, तद्यथा--12२० प्राभृते सिवृत्तिःला इंगालए' इत्यादि सुगम, एतेषामेव नाम्नां सुखप्रतिपत्त्यर्थ सहणिगाथाषटूमाह-"इंगालए वियालए लोहियके सणि- अष्टाशीति.
छिरे पेव । आहुणिए पाहुणिए कणगसनामावि पंचेव ॥१॥ सोमे सहिए अस्सासणे या कजोगए य कवरए । अयकर गुहार
दुंदुभए वि य संखसनामावि तिन्नेव ॥ २॥ तिन्नेव कसनामा नीले रुप्पी य हुँति चत्तारि । भासतिलपुष्कबन्ने दगवन्ने सू१०७ काय बंधे य ॥ ३ ॥ इंदग्गि धूमकेऊ हरि पिंगलए बुधे व सुक्के य । वहसइ राहु अगच्छी माणयगे कामफासे य ॥ ४॥ धुरए पमुहे वियडे विसंधिकरपे तहा पहले य । जडियालए य अरुणे अग्गिल काले महाकाले ॥५॥ सोस्थिय सोबस्थियए बद्धमाणग तहा पलंचे य । निचालोए निच्चुजोए सर्यपभे चेव ओभासे ॥ ६ ॥ सेयंकर खेमंकर आभंकर पोंलाकरे य धोद्धये । अरए विरए य तहा असोग तह वीयसोगे य॥७॥ विमले वितत विवरथे विसाल तह साल सुथए।
चेव । अनियट्टी एगजडी य होइ थियडी य बोद्धवे ॥८॥कर करिए रायऽग्गल बोद्धये पुष्फ भाव केऊ य । अट्ठासीइ। गहा खलु नायचा आणुपुबीए ॥९॥" आसां व्याख्या-अङ्गारकः १ विकालका २ लोहित्यकः ३ शनैश्चरः ४ आधु-12 निकः ५ प्राधुनिकः ६ 'कणगसनामावि पंचेव'त्ति कनकेन सह एकदेशेन समानं नाम येषां ते कनकसमाननामा-४॥
नस्ते. पचव प्रागुक्तकमेण द्रष्टव्याः, तद्यथा-कणः ७ कणकः ८ कणकणकः ९ कणवितानकः १० कणसन्तानका ११ ॥२९५।। 51'सोमे त्यादि सोमः १२ सहितः १३ आश्वासनः १४ कार्योपगः १५ कटकः १६ अजकरकः १७ दुन्दुभकः १८ शंख-12
समाननामस्त्रयस्तद्यथा-शङ्गः १९ शजनाभः २० शङ्खवर्णाभः २१ । 'तिन्नेवेत्यादि वयः कंसनामानः, तद्यथा-कंसः।।
दीप अनुक्रम [२०२-२१८]
~603~