SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [२०], -------------------- प्राभृतप्राभृत ], -------------------- मूलं [१०४] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति: सूर्यप्रज्ञ- 1 ठिवृत्तिः (मल) प्रत सूत्रांक [१०४] ॥२८॥ दीप अनुक्रम [१९८] एगे एवमाहंसु' १, एके पुनरेवमाहुः, ता इति प्राग्वत् , चन्द्रसूर्या णमिति वाक्यालङ्कारे जीया-जीवरूपा न पुनर-IA२० प्राभूते जीवाः यथाऽऽहुः पूर्वापरतीधिकाः तथा घना-न शुपिरा तथा बरबोन्दिधरान कलेवरमात्रा तथा अस्ति तेषां उहाणे चन्द्रादीना इति-या इत्यादि पूर्ववत् व्याख्येय, 'ते विजुपि लवंति'त्ति विद्युतमपि प्रवर्तयन्ति अशनिमपि प्रवर्तयन्ति गर्जितमपि मनुभाव किमुक्तं भवति ?- विद्युदादिकं सर्वं चन्द्रादित्यप्रवर्तितमिति, अत्रोपसंहारमाह-'एगे एवमाहंसु'२, एवं परतीथिंकप्रतिपत्तिद्वयमुपदर्य सम्पति भगवान् स्वमतं कथयति-'वयं पुण'इत्यादि, वयं पुनरेवं वदामः, कथं वदध इत्याहता इति पूर्ववत् चन्द्रसूर्याः णमिति वाक्यालङ्कारे देवा-देवस्वरूपा न सामान्यतो जीवमात्राः, कथंभूताः ते देवा इत्याह'महर्दिकाः' महती ऋद्धिर्विमानपरिवारादिका येषां ते तथा 'जाय महाणुभावा' इति यावत्करणात् 'महजुश्या महबला महाजसा महेसक्खा' इति द्रष्टव्यं, तत्र महती द्युतिः शरीराभरणविषया येषां ते महायुतयः, तथा महत् बलंशारीरः प्राणो येषां ते महाबलाः, तथा महद् यशः-ख्यातिर्येषां ते महायशसः, तथा महेश इति महान् इशः-ईश्वर इत्याख्या येषां ते महेशाख्याः, क्वचित् महासोक्खा इति पाठः, तत्र महत् सौख्यं येषां ते महासौख्याः, तथा महानसानुभावो-विशिष्टयक्रियकरणादिविषया अचिन्त्या शक्तियेषां ते महानुभावाः बरवखधरा वरमास्यधरा पराभरणधारिणः, अच्युरिछत्तिनयार्थतया-द्रव्यास्तिकनयमतेन अन्ये पूर्वोत्पन्नाः स्वायुःक्षये च्यवन्ते अन्ये उत्पद्यन्ते । ४॥२८६॥ | ता कहं ते राहुकम्मे आहितेति बदेजा , तत्व खलु इमाओ दो पडिवत्तीओ पण्णत्ताओ, तस्धेगे एव-IN |माहंसु, अस्थि से राह देवे जेणं चंद या सूरं वा गिण्हति, एगे एवमासु, एगे पुण एवमाहंसु नस्थि %%% FitraalMAPINAMORE ~585
SR No.035022
Book TitleSavruttik Aagam Sootraani 1 Part 22 Chandrapragyapti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size133 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy