________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [२०], -------------------- प्राभृतप्राभृत ], -------------------- मूलं [१०४] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१०४]
ESSA
दीप अनुक्रम [१९८]
एगे एवमाहंसु, वयं पुण एवं वदामो-ता चंदिमसूरिया णं देवाणं महिड्डिया जाव महाणुभागा वरवत्थघरा वरमल्लधरा वराभरणधारी अवोच्छित्तिणयदृताए अन्ने चयंति अण्णे उघ वजंति (सूत्रं १०४)॥
'ता कहं ते'इत्यादि, ता इति पूर्ववत्, कथं -केन प्रकारेण चन्द्रादीनामनुभावः-स्वरूपविशेष आख्यात इति | बदेत् ?, एवमुक्त भगवानेतद्विपये ये द्वे प्रतिपत्ती ते उपदर्शयति-तत्व खलु'इत्यादि, तब-पन्द्रादीनामनुभावविषये | खल्विमे द्वे प्रतिपत्ती-परतीधिकाभ्युपगमरूपे प्रज्ञप्ते, तद्यथा-'तत्धेगे'इत्यादि, तत्र-तेषां द्वयानां परतीथिकानां मध्ये | एके परतीर्थिका एवमाहुः, 'ता'इति तेषां परतीथिकानां अधर्म स्वशिष्यं प्रत्यनेकवक्तव्यतोपक्रमे क्रमोपदर्शनार्थः, चन्द्रसूर्या णमिति वाक्यालङ्कारे नो जीवा-जीवरूपाः किन्त्यजीवाः, तथा नो घना-निविडप्रदेशोपचयाः किन्तु शुषिराः, तथा न बरबोन्दिधरा:-प्रधानसजीवसुव्यक्तावयवशरीरोपेताः किन्तु कलेवरा:-कलेवरमात्राः तथा नास्ति णमिति बाक्या-IA लङ्कारे तेषां चन्द्रादीनामुत्थानं-ऊवीभवनमितिरुपदर्शने वाशब्दो विकल्पे समुच्चये वा कर्म-उत्क्षेपणावक्षेपणादि पलं| शारीरः प्राणो वीर्य-आन्तरोत्साहः 'पुरिसकारपरकम इति पुरुषकारः-पौरुषाभिमानः पराक्रमः स एव साधिताभिमतप्रयोजनः पुरुषकारश्च पराकमश्च पुरुषकारपराक्रममिति वाशब्दः सर्वत्रापि पूर्ववत्, तथा ते चन्द्रादित्याः 'नो विजय लयंति'त्ति नो विद्युत प्रवर्तयन्ति नाप्यशनि-विद्युद्विशेषरूपं नापि गर्जितं-मेघवनि किन्तु 'अहो ण'मित्यादि चन्द्रादित्यानामधो णमिति पूर्ववत् वादरो वायुकायिकः सम्मूर्छति अधश्च बादरो वायुकायिकः सम्मूच्छर्घ 'विजुपि| लबइ'इति विद्युतमपि प्रवर्त्तयति, अशनिमपि प्रवर्त्तयति, विद्युदादिरूपेण परिणमते इति भावः, अत्रोपसंहारमाह
JAINEDuratim intimature
FridaIMAPIVARANORN
~584~