________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [१], -------------------- प्राभृतप्राभूत [३], -------------------- मूलं [१४] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१४]
द्वितीयानां षण्मासानां मध्ये उत्तरपश्चिमे चतुर्भागमण्डले-मण्डलचतुर्भागे एकनवतिसङ्ग्यानि मण्डलानि स्वस्वमण्डलगतचतुर्विशत्यधिकशतसत्काष्टादशाष्टादशभागप्रमितानि 'खर्यमतानि स्वयं सूर्येण पूर्व सर्वाभ्यन्तराममण्डलानिष्क्रमणकाले चीर्णानि प्रतिचरतीति गम्यते, एतदेव व्याचष्टे-'जाई सूरिए अप्पणा चेव चिपणाई पहिचरति एतत्पूर्ववद् व्याख्येयं, इह सर्वबाह्यान्मण्डलात् शेषाणि मण्डलानि त्र्यशीत्यधिकशतसङ्ख्या नि तानि च द्वाभ्यामपि सूर्याभ्यां द्वितीयषण्मासमध्ये प्रत्येकं परिभ्रम्यन्ते, सर्वेष्वपि च दिग्विभागेषु प्रत्येकमेकं मण्डलमेकेन सूर्येण परिभ्रम्यते द्वितीयमपरेण एवं यावत्सर्वान्तिम मण्डल, तत्र दक्षिणपूर्व दिग्भागे द्वितीयषण्मासमध्ये भारतः सूर्यों द्विनवतिमण्डलानि परिचमति, एकनवतिमण्डलानि ऐरावतः, उत्तरपश्चिमे दिग्विभागे द्विनवतिमण्डलाम्पैरावतः परिभ्रमति, एकनबतिमण्डलानि भारतः, एतश्च पट्टिकादी मण्डलस्थापनां कृत्वा परिभावनीयं, तत उक्तम्-दक्षिणपूर्वे द्विनवतिसङ्ग्यानि मण्डलानि उत्तरपश्चिमे वेकनवतिसक्यानि भारतः स्वयं चीर्णानि प्रतिधरतीति । तदेवं भारतसूर्यस्य स्वीयं चीर्णप्रतिभरणपरिमाणमुकमिदानीं तस्यैव भारतसूर्यस्य परचीर्णप्रतिचरणपरिमाणमाह-तत्थ य अयं भारहे'इत्यादि, 'तत्र'जम्बूद्वीपे 'अयं प्रत्यक्षत उपलभ्यमानो जम्बूद्वीपसम्बन्धी भारतः सूर्यों यस्मिन् मण्डले परिश्रमति तत्तन्मण्डल चतुर्विशत्यधिकेन भाग-1
शतेन छित्त्वा भूयश्च प्राचीनापाचीनायव्रया उदीच्यदक्षिणायतया च जीवया तत्तन्मण्डलं चतुर्भिविभक्य सत्तरपूर्वे ४ इंसाने कोणे इत्यर्थः 'चतुर्भागमण्डले'तस्य तस्य मण्डलस्य चतुर्थे भागे तेषामेव द्वितीयानां घमासानां मध्ये ऐरावदातस्य सूर्यस्य द्विनवतिसूर्यमतानि-द्विनवतिसकमान्यैरावतेन सूर्येण पूर्व निष्क्रमणकाले मतीकृतानि प्रतिचरति, एतदेव
अनुक्रम [२८]
F
OR
~58~