________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१३], -------------------- प्राभृतप्राभृत F], -------------------- मूलं [८१] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[८१]
दीप
प्रविश्य चारं चरति, कयराई खल्लु'दुवे इत्यादि प्रश्नसूत्र सुगम, भगवानाह-इमाई खल्लु'एते खलु द्वे अष्टके ये केनाप्यना-1 चीर्णपूर्वे चन्द्रः स्वयमेव प्रविश्य चारं चरति, तद्यथा-सर्वाभ्यन्तरान्मण्डलाहिर्निष्कामन्नेवामावास्यान्ते एकमष्टकं केनाप्यनाचीर्ण चन्द्रः प्रविश्य चार चरति, सर्यवाह्यात् मण्डलादभ्यन्तरं प्रविशन्नेव पौर्णमास्यन्ते द्वितीयमष्टक केनाप्यनाचीर्ण चन्द्रः प्रविश्य चारं चरति, 'एपाई खलु दुवे अट्टगाई'इत्यादि उपसंहारवाक्यं सुगम, इह परमार्थतो द्वी पन्द्री एकेन। चान्द्रेणार्द्धमासेन चतुर्दश मण्डलानि पञ्चदशस्य च मण्डलस्य द्वात्रिंशतं चतुर्विंशत्यधिकशतभागान भ्रमणेन पूरयतः ।। पर लोकरूढ्या व्यक्तिभेदमनपेक्ष्य जातिभेदमेव केवलमाश्रित्य चन्द्रश्चतुर्दश मण्डलानि पञ्चदशस्य च मण्डलस्य द्वात्रिंशतं चतुर्विंशत्यधिकशतभागान् चरतीत्युकं । अधुना एकश्चन्द्रमा एकस्मिन्नयने कति अर्द्धमण्डलानि दक्षिणभागे कत्यु-17 चरभागे धम्या पूरयतीति प्रतिपिपादयिषुभंगवानाह-ता पढमायणगए चंदे'इत्यादि, ता इति पूर्ववत्, प्रथमायन-II गते-प्रथममयनं प्रविष्टे चन्द्रे दक्षिणस्मादागादभ्यन्तरं प्रविशति सप्त अर्द्धमण्डलानि भवन्ति यानि चन्द्रो दक्षिणमाद | भागादभ्यन्तरं प्रविशन्नाकम्प चार चरति, कयराई खलु' इत्यादि, प्रश्नसूत्रं सुगम, भगवानाह-'इमाई खलु'इत्यादि । इमानि खलु सप्तार्द्धमण्डलानि यानि चन्द्रो दक्षिणस्माद्भागादभ्यन्तरं प्रविशन्नाक्रम्य चारं चरति, तद्यथा-द्वितीयममण्ड-11 लमित्यादि, सुगम, नवरमियमत्र भावना-सर्यवाह्ये पञ्चदशे मण्डले परिचमणेन पूरणमधिकृत्य परिपूर्ण पाश्चात्ययुगपरिसमाप्तिर्भवति, ततोऽपरयुगप्रथमायनप्रवृत्तौ प्रथमेऽहोरात्रे एकश्चन्द्रमा दक्षिणभागादभ्यन्तरं प्रविशन द्वितीयमण्डलमाक्रम्य | RI चारं चरति, स च पाश्चात्ययुगपरिसमाप्तिदिवसे उत्तरस्यां दिशि चारं चरति-चारं चरितवान् स वेदितव्यः, ततः स]
अनुक्रम [११३]
marwaTNEDHNOrg
~490~