________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१३], -------------------- प्राभृतप्राभृत F], -------------------- मूलं [८१] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता
वृत्तिः
प्रत सूत्रांक
सू८१
[८१]
दीप
सूर्यप्रज- सयमेव पविद्वित्ता २ चारं चरति, इच्चेसो चंदमासोऽभिगमणणिक्खमणहिणियुडिअणवहितसंठाणसंठितीवि- १३प्राभृते प्तिवृत्तिः ||उवणगिहिपत्ते रुवी चंदे देवे २ आहितेति बदेजा (सूत्र ८१)॥ ॥ तेरसमं पाहुई समत्तं ॥
चन्द्रायनम (मल०) | 'ता चंदेण अदमासेण'मित्यादि ता इति' पूर्ववत् चान्द्रेण अर्द्धमासेन प्रागुक्तस्वरूपेण चन्द्रः कति मण्डलानि Aण्डलचा।
चरति 1, भगवानाह-'ता चोहसे त्यादि चतुर्दश सचतुर्भागमण्डलानि-पञ्चदशस्य मण्डलस्य चतुर्भागसहितानि मण्ड-1 ॥२३८॥
लानि चरति, एकं च चतुर्विंशशतभागं मण्डलस्य, किमुक्तं भवति ?-परिपूर्णानि चतुर्दश मण्डलानि पञ्चदशस्य च मण्ड-18 लिस्य चतुर्भाग-चतुर्विंशत्यधिकशतसत्कैकत्रिंशद्भागप्रमाणमेकं च चतुर्विंशशतभागं मण्डलस्य, सर्वसलवया द्वात्रिंशत
पञ्चदशस्य मण्डलस्य चतुर्विंशत्यधिकशतभागान चरतीति, कथमेतदवसीयते इति चेत् , उच्यते, त्रैराशिकवलात् , तथाहि-12 यदि चतुर्विशत्यधिकेन पर्वशतेन सप्तदशा शतान्यष्टपश्यधिकानि मण्डलानां लभ्यन्ते तत एकेन पर्वणा किलभ्यते । राशिवयस्थापना १२४ । १७६८ । १ । अत्रान्त्येन राशिना मध्यराशिगुण्यते स च तावानेव जातः, तत्रायेन राशिना । भागहरणं लब्धाश्चतुर्दश शेषास्तिष्ठन्ति द्वात्रिंशत् १४२ तत्र छेद्यच्छेदकराश्योकेिनापवर्तना क्रियते, तत इदमाग-1 छति-चतुर्दश मण्डलानि पञ्चदशस्य मण्डलस्य षोडश द्वाषष्टिभागाः १४ । उक्तं चैतदन्यत्रापि-"चोद्दस य मंडलाई || विसद्विभागा य सोलस हविजा । मासद्धेण उडुबई एत्तियमित्तं चरइ खित्तं ॥१॥" "ता आइयेण'मित्यादि, आदित्येनाी-11 मासेन चन्द्रः कति मण्डलानि चरति ?, भगवानाह-'ता सोलसे त्यादि, षोडश मण्डलानि चरति, पोडशमण्डलचारी च
२३८॥ तदा अपरे खलु द्वे अष्टके-चतुर्विंशत्यधिकशतसत्कभागाष्टकप्रमाणे ये केनाप्यसामान्ये-केनाप्यनाचीर्णपूर्वे चन्द्रः स्वयमेव
अनुक्रम [११३]
~489~