________________
आगम (१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१२], -------------------- प्राभृतप्राभृत , -------------------- मूलं [७७] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सूर्यप्रज्ञ- विवृत्तिः (मला)
प्रत
सूत्रांक
॥२३२
[७७]
दीप
REACCCCX
अष्टौ शतान्येकसप्तत्यधिकानि ८७१, तेषां सप्तपट्या भागो हियते, इह कानिचिन्नक्षत्राणि अर्द्धक्षेत्राणि तानि च सार्द्धन- १२ माभृते यस्त्रिंशत्सप्तपष्टिभागप्रमाणानि कानिचित्समक्षेत्राणि तानि परिपूर्णसप्तषष्टिभागप्रमाणानि कानिचिच्च पर्द्धक्षेत्राणिमन्त्य तान्यर्द्धभागाधिकशतसयसप्तपष्टिभागप्रमाणानि, गात्रं स्वधिकृत्य सप्तषष्ट्या शुभयन्तीति सप्तपथ्षा भागहरणं, लब्धास्त्र- आवृत्तयः योदश, राशिचोपरितनो निलेपतः शुद्धः, तैश्च त्रयोदशभिरश्लेषादीनि उत्तराषाढापर्यन्तानि नक्षत्राणि शुद्धानि, तत।
सू७७ आगतमभिजितो नक्षत्रस्य प्रथमसमये चन्द्र उत्तरायणं करोति, एवं सर्वाण्यपि चन्द्रस्योत्तरायणानि बेदितव्यानि, उक्तं च-पन्नरसे उ मुहुत्ते जोइत्ता उत्तरा असाढाओ । एकच अहोर पविसइ अभितरे चंदो ॥१॥" अधुना पुष्ये दक्षिणा आवृत्तयो भाब्यन्ते, यदि चतुस्विंशदधिकेनायनशतेन सप्तपष्टिश्चन्द्रस्य पर्याया लभ्यन्ते तत एकेनायनेन किं| लभामहे , राशित्रयस्थापना-१३५ । ६७।१ । अवान्त्येन राशिना एककलक्षणेन मध्यस्य राशेः सप्तपष्टिरूपस्य गुणनं जाताः सप्तपष्टिरेव तस्याश्चतुर्विंशदधिकेन शतेन भागहरणं लब्धमेकमर्द्ध पर्यायस्य, तच्च सप्तपष्टिभागरूपाणि नव शतानि पञ्चदशोत्तराणि ९१५, तत एकविंशतिरभिजितः सम्बन्धिनः सप्तपष्टिभागाः शोध्यन्ते, स्थितानि पश्चादष्टौ शतानि | चतुर्नवत्यधिकानि ८९४, तेषां सप्तपच्या भागो हियते, लब्धासघोदश, तैश्च त्रयोदशभिः पुनर्वस्वन्तानि नक्षत्राणि |शुद्धानि, शेषा तिष्ठति त्रयोविंशतिः, एते च किल सप्तषष्टिभागा अहोरात्रस्य ततो मुहूर्तभागकरणार्थ त्रिंशता गुण्यन्ते, २३२॥ जातानि षट् शतानि नवत्यधिकानि ६९०, तेषां सतपष्पा भागे हृते लब्धा दश मुहूचोः, शेपास्तिष्ठन्ति विंशतिः सप्तप-| टिभागाः, तत इदमागत-पुनर्वसुनक्षत्रे सर्वात्ममा भुक्ते पुष्यस्य च दशसु मुहूर्तेष्वेकस्य च मुहर्सस्य विंशती सप्तपष्टि
अनुक्रम [१०९]
JaiMENiratom inhuma
l
~477~