________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [१], --------------------प्राभृतप्राभृत [२], -------------------- मूलं [१२-१३] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
भिवात्तः
प्रत सूत्रांक [१२-१३]
दीप अनुक्रम [२६-२७]
ता कहं ते अद्धमंडलसंठिती आहिताति वदेजा?, तत्थ खलु इमे दुवे अद्धमंडलसंठिती पं०,२०-दाहिणााभते
चेव अद्धमंडलसंठिती उत्तरा चेव अडमंडलसंठिती । ता कहं ते दाहिणअद्धमंडलसंठिती आहितातिप्राभृत(मल.) &वदेजा, ता अपणं जंबुद्दीवे दीवे सबदीवसमुदाणंजाब परिक्खेवेर्ण ता जया ण सरिए सबभंतरं दाहिणं * प्राभूत ॥१६॥
अमंडलसंठिति उवसंकमित्ता चारं चरति तदा णं उत्तमकट्ठपत्ते उकोसए अहारसमुहुत्ते दिवसे भवति जहणिया दुवालसमुहुत्ता राती भवति, से णिक्खममाणे सूरिए णवं संबच्छरं अयमाणे पढमंसि अहोरत्तंसिर दाहिणाए अंतराए भागाते तस्सादिपदेसाते अम्भितराणंतरं उत्तरं अद्धमंडलं संठिति उवसंकमित्ता चार चरति, जता णं सरिए अम्भितराणंतरं उत्तरं अद्धमंडलसंठितिं उवसंकमित्ता चारं घरति तदा णं अट्ठार
समुहत्ते[हिं] दिवसे भवति दोहिं एगट्ठभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राती दोहिं एगहिभागमुहत्तेहि &अधिया से णिक्खममाणे सूरिए दोचंसि अहोरसि उत्तराए अंतराए भागाते तस्सादिपदेसाए अम्भितरं
तच दाहिणं अद्धमंडलं संठिति वसंकमित्ता चारंचरति ।ता जया णं सूरिए अभितरं तचं दाहिणं अद्धमंडलं ४ संठिति उवसंकमित्ता चारं चरति तदा णं अट्ठारसमुष्टुत्ते [हिं] दिवसे भवति चाहिं एगद्विभागमुहुत्तेहिं ऊणे दिवालसमुहुत्ता राई भवति चाहिं एगहिभागमुहुत्तेहिं अधिया, एवं खलु एएणं उवाएणं णिक्खममाणे X ॥१६॥
सरिए तदर्णतरातोऽणतरंसि तंसि २ देसमि तं तं अद्धमंडलसंठिति संकममाणो २ दाहिणाए २ अंतराए भागाते तस्सादिपदेसाते, सववाहिरं उत्तरं अद्धमंडलसंठितिं उबसंकमित्ता चारं चरति, ता जया णं सुरिए
94555575
~45