________________
आगम
(१७)
ཡྻཱ , ཊྛཡྻཱཡྻ
अनुक्रम
-१०७]
प्राभृत [१२],
प्राभृतप्राभृत [-],
मूलं [ ७५ ] + गाथा (१)
पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१७],उपांगसूत्र- [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
सूर्यप्रज्ञसिवृत्तिः
( मल०
॥२१२ ॥
“चन्द्रप्रज्ञप्ति” – उपांगसूत्र -६ (मूलं + वृत्ति:)
Janitamatis
सत्तट्ठि अद्धखित्ते दुगतिगगुणिया समे बिदढखेत्ते । अट्ठासी ई पुस्सो सोझा अभिइम्मि बायाला ॥ २ ॥ एवाणि सोह- ११२ प्राभूते इत्ता जं सेसं तं तु होइ नक्खतं । रविसोमाणं नियमा सीसाइ उऊसमन्तीसु ॥ ३ ॥" आसां व्याख्या- त्रीणि शतानि ७२ कतुषु चन्द्र पश्चोत्तराणि अंशा-विभागाः, किंरूपच्छेदकृता इति चेत्, अत आह—छेदश्वतुस्त्रिंशं शतं किमुक्तं भवति चतुस्त्रिंशदधिकशतच्छेदेन छिन्नं यदहोरात्रं तस्य सत्कानि त्रीणि शतानि पञ्चोचराणि अंशानामिति, अयं ध्रुवराशिबोद्धव्यः, एष च ध्रुवराशिः 'एकादियुत्तरगुण' इति ईप्सितेन ऋतुना एकादिना त्रिंशत्पर्यन्तेन द्व्युत्तरेण एकस्मादारभ्य तत ऊर्ध्व द्व्युत्तरवृद्धेन गुण्यते स्मेति गुणो-गुणितः क्रियते, तत एतस्माच्छोधनकानि शोधयितव्यानि तत्र शोधनकप्रतिपादनार्थे द्वितीया गाथा- 'सत्सट्ठी' त्यादि, इह यन्नक्षत्रमर्द्धक्षेत्रं तत् सतपष्ठ्या शोध्यते, यच्च नक्षत्रं समक्षेत्रं तत् द्विगुणया सप्तषष्ट्या चतुखिंशेन शतेनेत्यर्थः शोध्यते, यत्पुनर्नक्षत्रं द्र्यर्द्ध क्षेत्रं तत् त्रिगुणया सप्तषट्या एकोत्तराभ्यां द्वाभ्यां शताभ्यां शोध्यत इत्यर्थः इह सूर्यस्य पुष्यादीनि नक्षत्राणि शोध्यानि चन्द्रस्याभिजिदादीनि, तत्र सूर्यनक्षत्रयोगचिन्तायां पुष्ये| पुण्य विषयाऽष्टाशीतिः शोध्या, चन्द्रनक्षत्रयोगचिन्तायामभिजिति द्वाचत्वारिंशत् । 'एयाणीत्यादि, एतानि अर्द्धक्षेत्रसमक्षेत्र यर्द्धक्षेत्र विषयाणि शोधनकानि शोधयित्वा यदुक्तप्रकारेण नक्षत्रशेषं भवति-न सर्वात्मना शुद्धिमश्रुते तत् नक्षत्रं रविसोमयोः सूर्यस्य चन्द्रमसश्च नियमात् ज्ञातव्यं, क्व इत्याह- त्रिंशत्यपि ऋतुसमाप्तिषु । एष करणगाथात्रयाक्षरार्थः, सम्प्रति करणभावना क्रियते तत्र प्रथम ऋतुः कस्मिन् चन्द्रनक्षत्रे समाप्तिमुपैति इति जिज्ञासायामनन्तरोदितः पञ्चोतरत्रिशतीप्रमाणो ध्रुवराशिर्धियते, स 'एकेन गुणितं तदेव भवतीति तावानेव ध्रुवराशिः जातः, तत्राभिजितो द्वाचत्या
F&P On
~437~
सूर्यनक्षत्रयोगः
सू ७५
॥२१२॥