________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१२], -------------------- प्राभृतप्राभृत , -------------------- मूलं [७५] + गाथा(१) पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सुत्रांक
[७५]]
गाथा
दादयो मासास्ताश्च तिथयो भाद्रपदाचा-भाद्रपदादिमासानुगताः सर्वा अप्येकान्तरिता वेदितव्याः, तथाहि-प्रथम ऋतुर्भाद्रपदमासे समाप्तिमुपयाति, तत एक मासमश्वयुग्लक्षणमपान्तराले मुक्त्या कार्तिक मासे द्वितीय ऋतुः परिसमाधिमियर्ति, एवं तृतीयः पौषमासे चतुर्थः फाल्गुने मासे पञ्चमो वैशाखे मासे षष्ठ आपादे, एवं शेषा अपि ऋतव एष्वेव षट्सुमा-12 | सेषु एकान्तरितेषु व्यवहारतः परिसमाप्तिमाप्नुवन्ति, न शेषेषु मासेषु, तथा प्रथम ऋतुः प्रतिपदि समाप्तिमेति द्वितीयस्तृती-13 Mयायां तृतीयः पञ्चम्यां चतुर्थः सप्तम्यां पश्चमोनषम्यां षष्ठ एकादश्यां सप्तमखयोदश्या अष्टमः पञ्चदश्यां, एते सर्वेऽपि तवो | बहुलपक्षे, ततो नवम ऋतुः शुक्लपक्षे द्वितीयायां दशमश्चतुमेिकादशः पठ्यां द्वादशोऽष्टम्यां त्रयोदशो दशम्यां चतुर्दशी द्वादश्यां पञ्चदशश्चतुर्दश्चा, एते सप्त ऋतवः शुक्लपक्षे, एते कृष्णशुक्लपक्षभाविनः पञ्चदशापि ऋतवो युगस्याः भवन्ति, तत उक्तकमेणैव शेषा अपि पञ्चदश ऋतवो युगस्याङ्के भवन्ति, तद्यथा-पोडश ऋतुर्षहुलपक्षे प्रतिपदि सप्तदशः तृती-11
यायामष्टादशः एवम्यामेकोनविंशतितमः सप्तम्यां विंशतितमो नवम्यामेकविंशतितमः एकादश्यां द्वाविंशतितमः प्रयोIM दश्यां योविंशतितमः पादश्यां एते षोडशादयत्रयोविंशतिपर्यन्ता अष्टौ बहुलपक्षे, ततः शुक्लपक्षे द्वितीयायां चतुर्विंश-II
तितमः पञ्चविंशतितमश्चतुर्थ्यां षट्विंशतितमः षष्ठ्यां सप्तविंशतितमोऽष्टम्यां अष्टाविंशतितमो दशम्या एकोनत्रिंशत्तमो|
द्वादश्यां त्रिंशत्तमश्चतुईश्या, तदेवमेते सर्वेऽपि ऋतयो युगे मासेष्वेकान्तरितेषु तिथिष्वपि चैकान्तरितासु भवन्ति, लाएतेषां च ऋतूनां चन्द्रनक्षत्रयोगपरिज्ञानार्थ सूर्यनक्षत्रयोगपरिज्ञानार्थ च पूर्वाचार्यैः करणमुक्तं, ततस्तदपि विनेयजनानु
ग्रहाय दर्श्यते-"तिनि सया पंचहिगा असा छेओ सयं च चोत्तीस । एगाइबिउत्तरगुणो धुवरासी होइ नाययो ॥१॥
दीप अनुक्रम [१०६-१०७]]
~436~