________________
आगम
(१७)
प्रत
सूत्रांक
[63]
दीप
अनुक्रम
[१०४]
मूलं [७३]
प्राभृत [१२], पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि प्रणीता वृत्तिः
सूर्यप्रशतिवृत्तिः
( मल०)
॥२०७॥
“चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ६ ( मूलं + वृत्ति:)
प्राभृतप्राभृत [-],
Jan Eiration Intimatin
पर्य प्रश्नसूत्रमाह- 'ता से णमित्यादि सुगमं, भगवानाह 'ता इकारसेत्यादि, इदं चाष्टात्रिंशतो रात्रिन्दिवानां त्रिंशता गुणने शेषमुहर्त्तादिप्रक्षेपे च यथोक्तं भवति, भावार्थश्चायं एतावति मुहूर्त्तपरिमाणे प्रक्षिष्ठे प्रागुक्तं नोयुगमुहूर्त्तपरि. ४ माणं परिपूर्णयुगमुहूर्तपरिमाणं भवतीति । सम्प्रति युगस्यैव रात्रिन्दिवपरिमाणं मुहर्त्तपरिमाणं च प्रतिपिपादयिषुः प्रश्ननिर्वचनसूत्राण्याह- 'ता केवइयं ते इत्यादि सुगर्म, अधुना समस्तयुगविषये एव मुहूर्त्तगतद्वाषष्टिभागपरिज्ञानार्थ प्रश्नसूत्रमाह-'ता से ण'मित्यादि सुगमं, भगवानाह 'ता चोत्तीस मित्यादि, इदमक्षरार्थमधिकृत्य सुगमं, भावार्थ स्वयम् चतुष्पञ्चाशन्मुहूर्त्तसहस्राणां नवशताधिकानां द्वापष्ट्या गुणनं क्रियते ततो यथोक्ता द्वाषष्टिभागसङ्ख्या भवतीति॥स[प्रति कदाऽसौ चन्द्र (द्रादि) संवत्सरः सूर्य (र्यादि) संवत्सरेण सह समादिः समपर्थवसानो भवतीति जिज्ञासिषुः प्रश्नं करोति
ताकता णं एते आदिवचंदसंबच्छरा समादीया समपज्जवसिया आहितेति वदेखा ?, ता सहि एए आदिवमासा बावट्ठि एतेए चंदमासा, एस णं अद्धा छखुत्तकडा दुबालसभयिता तीसं एते आदिश्वसंव च्छरा एकतीसं एते चंदसंवच्छरा तता णं एते आदिचचंदसंबच्छरा समादीया समपज्जवसिया आहिताति बदेखा । ता कता णं एते आदिवउडुदणक्खत्ता संवच्छरा समादीया समपनवसिया आहितेति वदेना ?, ता सट्ठि एते आदिया मासा एगहिं एते उडुमासा बावहिं एते चंदमासा सतहि एते नक्खत्ता मासा एस अद्धा दुबालस खुत्तकडा दुबालसभयिता सद्धिं एते आदिवा संवच्छरा एमट्टि एते उडवच्छ. बावहिं एते चंदा संघच्छरा सत्तर्हि एते नक्खत्ता संवच्छरा तता णं एते आदिचउटुचंदणक्खत्ता संवच्छरा समा
F&P UW O
~427~
१२ प्राभृते
२२ प्राभूतप्राभृत सूर्यादीना
माचनूसाम्यं सू ७४
॥२०७॥