________________
आगम (१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१], -------------------- प्राभृतप्राभृत [१], -------------------- मूलं [११] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [११]
दशमुहूर्त्ता रात्रिर्भवति, द्वाभ्यां मुहू कषष्टिभागाभ्यामधिको द्वादशमुहूर्तप्रमाणो दिवसः, ततस्ततोऽपि द्वितीयान्मण्डलादभ्यन्तरं स सूर्यः प्रविशन् द्वितीयस्य षण्मासस्य द्वितीये अहोरात्रे 'बाहिरं तच्चति सर्वबाह्यान्मण्डलादर्वातनं तृतीयं मण्डलमुपसङ्कम्य चारं चरति 'ता जया ण'मित्यादि, ततो यदा णमितिपूर्ववत् , सूर्यः सर्ववाह्यान्मण्डलादाफनं तृतीयं मण्डलमुपसङ्कम्य चारं चरति 'ता जया ण'मित्यादि ततो यदा णमिति पूर्ववत् सूर्यः सर्वचाह्यान्मण्डला-2 दर्वातनं तृतीयं मण्डलमुपसङ्क्रम्य चारं चरति तदा अष्टादशमुहूर्ता रात्रिश्चतुर्भिः एगहिभागमुहुत्तेहिंति प्राकृतत्वाद व्यत्यासेन पदोपन्यासः, एवं तु यथास्थितपदनिर्देशो द्रष्टव्यो-मुहूकषष्टिभागैरूना भवति, चतुर्भिर्मुहूकषष्टिभागैरधिको द्वादशमुहूत्तों दिवसः। 'एवं खलु एएण'मित्यादि, एवं-उक्कनीत्या खल्येतेन-अनन्तरोदितेनोपायेन प्रतिमण्डलं रात्रिदिवसविषयमुहकपष्टिभागद्वयहानिवृद्धिरूपेण प्रविशन् मण्डलपरिचमणगल्या शनैः शनैरुत्तराभिमुखं । गच्छन् 'तयाणंतराउत्ति तस्माद्विवक्षितान्मण्डलात्'तयाणंतर मिति तद्विवक्षितमनन्तरं मण्डलं सामन् २एकैकस्मिन् मण्डले मुहूर्तस्य द्वौ द्वावेकषष्टिभागी रजनिक्षेत्रस्य निर्वेष्टयन दिवसक्षेत्रस्य प्रतिमण्डलं द्वौ द्वौ मुहूर्तस्यैकषष्टिभागी अभिवर्द्धयन् २ ज्यशीत्यधिकशततमे अहोरात्रे द्वितीयपण्मासपर्यवसानभूते 'सबभंतति सर्वाभ्यन्तरमण्डलमुपसङ्गम्य चारं चरति, 'ता'इति ततो यदा-यस्मिन् काले णमिति पूर्ववत् सूर्यः सर्वबाह्यान्मण्डलान्मण्डलपरिभ्रमणगत्या शनैः शनैरभ्यन्तरं प्रविश्य सर्वाभ्यन्तरं मण्डलमुपसङ्क्रम्य चारं चरति तदा सर्वबाह्यमण्डलं 'प्रणिधाय'मर्यादीकृत्य तदर्वाकनाद् द्वितीयान्मण्डलादारभ्येत्यर्थः, एकेन त्र्यशीत्यधिकेन रात्रिन्दिवशतेन त्रीणि पट्पटानि-पटूपाधिकानि मुहत्ते
RECETAX*XHAMKOA GAISAIAK
अनुक्रम
[२५]
F
OR
~42