________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभूत [१०], -------------------- प्राभृतप्राभृत [२२], -------------------- मूलं [६८] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
+
प्रत सूत्रांक [६८]
ॐ45-45645-
5
दीप
सणं जोएति ?, अदाहिं, अहाणं चत्तारि मुहत्ता दस य बावहिभागा मुहुत्तस्स पावहिं च सत्तविया ऐसा चउपण्णं चुणिया भागा सेसा । तं समयं च णं सूरे केणं नक्खत्तेणं जोएति ?, ता अबाहिं चेव, अदाणं जहा चंदस्स । ता एएसि णं पंचण्हं संवच्छराणं चरिमं बावढि अमावासं चंदे केणं णक्खत्तेर्ण जोएति , ता पुणवसुणा, पुणषसुस्स बावीसं मुहत्ता बायालीसं च यासहिभागा मुहुत्तस्स सेसा । तं समय च णं सूरे केणं णक्खत्तेणं जोएति, ता पुणधसुणा चेव, पुणवसुस्स णं जहा चंदस्स (सूत्रं १८)॥
'ता एएसि ण'मित्यादि सुगर्म, भगवानाह–ता असिलेसाहि'इत्यादि, ता इति पूर्ववत् , अश्लेषाभिः सह युक्तश्चन्द्रः प्रथमाममावास्यां परिसमापयति, अश्लेषानक्षत्रस्य षट्तारत्वात्तदपेक्षया बहुवचनं, तदानी च-प्रथमामावास्थापरिस-1 माप्तिबेलायामश्लेषानक्षत्रस्य एको मुहूर्तश्चत्वारिंशच द्वापष्टिभागा मुहूर्तस्य द्वापष्टिभागं च सक्षषष्टिधा छित्त्वा षट्षष्टिश्यू-I णिका भागाः शेषाः, तथाहि-स एव ध्रुवराशिः ६६।५।१। प्रथमामावास्या किल सम्प्रति चिन्त्यमाना वर्तते इत्येकेन गुण्यते, एकेन च गुणितं तदेव भवतीति तावानेव जातः, तत एतस्मात् "बावीसं च मुहुत्ता छायालीसं विसहि भागा य । एवं पुणषसुस्स य सोहेयवं हवह पुण्णं ॥१॥” इति वचनात् द्वाविंशतिर्मुहर्ता एकस्य च मुहूर्तस्य षट्चत्वारिंशत् द्वापष्टिभागा इत्येवंप्रमाणं पुनर्वसुशोधनकं शोध्यते, तत्र षट्पष्टेमुहूर्तेभ्यो द्वाविंशतिर्मुहतो शुद्धाः, स्थिताः पश्चाच्चतुश्चत्वारिंशत् ४४, तेभ्य एकमुहूर्तमपेक्ष्य तस्य द्वापष्टिभागाः कृताः, ते द्वापष्टिभागराशिमध्ये प्रक्षिप्यन्ते, जाता सप्तषष्टिः, तेभ्यः षट्चत्वारिंशत् शुद्धाः, शेषास्तिष्ठन्ति एकविंशतिः, त्रिचत्वारिंशतो मुहूर्तेभ्यस्त्रिंशता पुष्यः शुद्ध,
+5
अनुक्रम
45%
+5
[९९]
+5
% 8456
%
FhiralMAPIMIREUMORE
~394~