________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभूत [१०], -------------------- प्राभूतप्राभत [२२], -------------------- मलं [७] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [६७]
SASANSAR
ट्रामासी परिसमापयति । सम्पति द्वादश्यां पौर्णमास्यां चन्द्रनक्षत्रयोगं पृच्छति 'ता एएसि ॥'मित्यादि सुगम, भगवा-1
नाह-'ता उत्तराहि'इत्यादि, ता इति पूर्ववत्, उत्तराभ्यामाषाढाभ्यां द्वादशी पौर्णमासी चन्द्रः परिसमापयति, तदानी। च तयोरुत्तरयोराषाढयोः षड्विंशतिर्मुहर्ता एकस्य च मुहूर्तस्य षडूविंशतिर्दापष्टिभागा एकच द्वापष्टिभागं सप्तपष्टिया छित्त्वा तस्य सत्काश्चतुःपश्चाशर्णिका भागाः शेषाः, तथाहि-स एव ध्रुवराशिः ६६।५।१।द्वादशी किल पौर्णमासी चिन्त्यते इति द्वादशभिर्गुण्यते, जातानि सप्त शतानि द्विनवत्यधिकानि मुहूर्तानामेकस्य च मुहूर्तस्य षष्टिष|ष्टिभागा एकस्य च द्वापष्टिभागस्य द्वादश सप्तपष्टिभागाः ७९२।१०।१२। तत एतस्मात् 'मूले सत्तेव बायाला इत्यादिवचनात्, सप्तभिश्च विचत्वारिंशदधिकमुहर्तानां शतैरेकस्य च मुहर्तस्य चतुर्विशत्या द्वापष्टिभागैरेकस्य च द्वापष्टिभागस्य षषष्ट्या सप्तपष्टिभागैरभिजिदादीनि मूलपर्यन्तानि नक्षत्राणि शुद्धानि, ततत्रिंशता मुहूर्तेः पूर्वाषाढा, |शेष तिष्ठन्ति अष्टादश मुहर्ता एकस्य च मुहूर्तस्य पश्चत्रिंशत् द्वापष्टिभागा एकस्य च द्वापष्टिभागस्य त्रयोदश सप्तपष्टि|भागाः १८॥ ३५१३ तत आगतं चन्द्रेण युक्तमुत्तराषाढानक्षत्रं द्वादशी पौर्णमासी पडूविंशती मुहूर्तेष्वेकस्य च मुडतस्य पइविंशती द्वापष्टिभागेष्वेकस्य च द्वापष्टिभागस्य चतुःपञ्चाशति सप्तषष्टिभागेषु शेषेषु परिसमापयति । सम्पत्यस्यामेव द्वादश्यां पौर्णमास्यां सूर्यनक्षत्रयोग पृच्छति-तं समयं च ण'मित्यादि, सुगम, भगवानाह-'ता पुणवसुणा इत्यादि, |ता इति पूर्ववत्, पुनर्वसुना युक्तः सूर्यः परिसमापयति, तदानीं च-द्वादशीपौर्णमासीपरिसमाप्तिवेलायां पुनर्वसुनक्षत्रस्य षोडश मुहूर्चा अष्टी च द्वापष्टिभागा मुहूर्तस्य एक च द्वापष्टिभागं सप्तपष्टिधा छित्त्वा तस्य सत्का विंशतिभूर्णिका भागाः
अनुक्रम
[९८
44149
क
FitneralMAPINANORN
~390~