________________
आगम (१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभूत [१०], -------------------- प्राभूतप्राभत [२२], -------------------- मलं [७] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक [६७]
॥१८॥
संशतेन चतुर्विशत्या द्वापष्टिभागरेकस्य च द्वापष्टिभागस्य पट्पट्या सतषष्टिभागैरभिजिदादीन्युत्तरभद्रपदापर्यन्तानिने षट् नक्षत्राणि शुद्धानि, पश्चादवतिष्ठन्ते अष्टात्रिंशन्मुहूर्ता 'एकस्य च मुहूत्र्तस्य द्विपञ्चाशद् द्वापष्टिभागा एकस्य च द्वापष्टि- प्रामतभागस्य चत्वारः सप्तषष्टिभागाः ३८ ॥ ५२।४, ततत्रिंशता मुहूत्रौं रेवतीनक्षत्रं शुद्धं तिष्ठत्यष्टौ मुहूर्तास्तत आगतं चन्द्र- प्राभूते युक्तमश्विनीनक्षत्रमेकविंशती मुहूर्तेष्वेकस्य च मुहूर्तस्य नवसु द्वापष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य त्रिषष्टी सप्तपष्टि- पूर्णिमामाभागेषु शेषेषु परिसमापयति । सम्प्रत्यस्यामेव तृतीयस्यां पौर्णमास्यां सूर्यनक्षत्रयोग पृच्छति-'तं समयं च ण'मित्यादि वास्याः सुगर्म, भगवानाह-'ता चित्ताहिं'इत्यादि, चित्रया युक्तः सूर्यः परिसमापयति, तदानीं च-तृतीय पौर्णमासीपरिसमा- सू६७ सिवेलायां चित्रायामेको मुहर्त एकस्वं च मुहूर्तस्य अष्टाविंशतिषष्टिभागा एकं च द्वापष्टिभागं सप्तपष्टिधा छित्त्वा तस्य सत्का त्रिंशत् चूर्णिका भागाः शेषाः, तथाहि स एव ध्रुवराशिः ६५।५।१। सम्पति तृतीयपौर्णमासी चिन्तितेति त्रिभिर्गुण्यते, जातमष्टानवत्यधिक शतं मुहूर्तानामेकस्य च मुहर्तस्य पञ्चदश द्वापष्टिभागा एकस्य द्वापष्टिभागस्य चयः सप्तपष्टिभागाः १९८ । १५ । ३ तत एतस्मात्पुष्यशोधनकं १९ । ४३ । ३३ । पूर्वोक्तप्रकारेण शोध्यते, स्थित | पश्चादष्टसप्तत्यधिकं मुहूर्तानां शतमेकस्य च मुहूर्तस्य त्रयस्त्रिंशद् द्वापष्टिभागा एकस्य च द्वापष्टिभागस्य सप्तत्रिंशत्सप्तप& टिभागाः १७८ ॥ ३३ ॥ ३७॥ ततः पञ्चाशदधिकेन मुहर्तशतेनाश्लेषादीनि हस्तपर्यन्तानि पञ्च नक्षत्राणि शुद्ध्यन्ति,
शेषास्तिष्ठन्ति अष्टाविंशतिर्मुहर्चाः शेषं तथैव २८ । ३३ । ३७ । तत आगतं सूर्येण सह सम्प्रयुकं चित्रानक्षत्रमेकस्मिन् । मुर्ते एकस्य च मुहर्चस्याष्टाविंशती द्वापष्टिभागेष्वेकस्य च द्वापष्टिभागस्य त्रिंशति सप्तपष्टिभागेषु शेषेषु तृतीयां पौर्ण-1X
अनुक्रम
[९८
FitneralMAPINANORN
~389~