________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत २१], -------------------- मूलं [५९] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
ॐॐॐ
|रकादीन्यपि वक्ष्यमाणानि भावनीयानि, अत्रैवोपसंहारमाह-एगे एवमाहंसु', एके पुनरेवमाहुः-अनुराधादीनि सप्तन-1 वाणि पूर्वद्वारकाणि प्रज्ञप्तानि, अत्राप्युपसंहारः-'एगे एवमाहंसु', एवं शेषाण्यप्युपसंहारवाक्यानि योजनीयानि, पके पुनरेवमाहुः-धनिष्ठादीनि सप्त नक्षत्राणि पूर्वद्वारकाणि, एके पुनरेवमाहुः-अश्विन्यादीनि सप्त नक्षत्राणि पूर्वद्वारकाणि प्रज्ञधानि, एके पुनरेवमाहुर्भरण्यादीनि सप्त नक्षत्राणि पूर्वद्वारकाणि, सम्प्रत्येतेषामेव पश्चानामपि मताना भावनिकामाहर 'तत्थ जे ते एकमाईसु' इत्यादि सुगर्म, भगवान् स्वमतमाह-'वयं पुण'इत्यादि पाठसिद्धम् ॥ ५.. ...........
इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां दशम-प्राभतस्य प्राभतप्राभतं- २१ समाप्त तदेवमुक्तं दशमस्य प्राभूतस्य एकविंशतितमं प्राभृतप्राभृतं, सम्पति द्वाविंशतितममारभ्यते, तस्य चायमाधिकारो यथा 'नक्षत्राणां विचयो वक्तव्यः' ततस्तद्विषयं प्रश्नसूत्रमाह| "ता कहं ते णक्वत्तविजये आहित्तेति वदेजा ?, ता अयण्णं जंबुद्दीवे २ जाव परिक्खेवणं, ता जंबुरीवेणं दीवे दो चंदा पभासेंसु वा पभासेंति वा पभासिस्संति वा दो सूरिया तर्विसु वा तवेति वा तविस्संति वाका छप्पण्णं णक्खत्ता जोयं जोएंसु वा ३, तंजहा-दो अभीयी दो सवणा दो धणिहा दो सतभिसया दो पुछापोहवता दो उत्सरापोवता दो रेवती दो अस्सिणी दो भरणी दो कत्तिया दो रोहिणी दो संठाणा दो अहा दो पुणवसू दो पुस्सा दो अस्सेसाओदो महा दो पुवाफग्गुणी दो उत्तराफरगुणी दो हत्या दो चित्ता दो साई दो। अणुराधा दो जेट्ठा दो मूला दो पुवासाढा दो उत्तरासाढा,ता एएसिणं छप्पण्णाए नक्वत्ताणं अस्थि णक्खना।
EXPRASARAN
अनुक्रम
[९०]
अथ दशमे प्राभृते प्राभृतप्राभृतं- २१ परिसमाप्तं
अथ दशमे प्राभृते प्राभृतप्राभृतं- २२ आरभ्यते
~362~