________________
आगम (१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभूत [१०], -------------------- प्राभृतप्राभृत [२०], -------------------- मूलं [१७] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
यमज
प्रत
तिवृत्तिः (मल.) ॥१७॥
सुत्रांक
[५७]
राणामष्टादश शतानि त्रिंशदधिकानि भवन्ति, कथमेतदवसीयते इति चेत्, उच्यते, इह युगे अयश्चन्द्रसंवत्सरा द्वी चाभि-18 १० प्राभूते पावतिसंवत्सरी, एककस्मिंश चन्द्रसंवत्सरेऽहोरात्राणां वीणि शतानि चतुष्पश्चाशदधिकानि भवन्ति, द्वादश च द्वापष्टि- २० प्राभृत
भागा अहोरात्रस्य ३५४ १३. तत एतत् त्रिभिर्गुण्यते, जातान्यहोरात्राणां दश शतानि द्वाषष्ट्यधिकानि १०६२ षट्त्रिंशच्च प्राभूते
द्वापष्टिभागा अहोरात्रस्य अभिवतिसंवत्सरे च एकैकस्मिन् अहोरात्राणां त्रीणि शतानि व्यशीत्यधिकानि चतुश्च- युगसंवत्सBात्वारिंशच द्वापष्टिभागा आहोरात्रस्य, (तत एतए द्वाभ्यां गुण्यते जातानि सप्तपश्यधिकानि सप्त शतान्यहोरात्राणां सारा सू५६ पविंशतिच द्विषष्टिभागा अहोरानस्य, तदेवं चन्द्रसंवत्सरत्रयाभिवतिसंवत्सरदयाहोरात्रमीलने प्रिंशदधिकान्य-II
पर्वकरणानि होरात्राणामष्टादश शतानि, सूर्यमासस्य च पूर्वोकरीच्या सात्रिंशदहोरात्रमानतेति तेन भागे कृते स्पष्टमेव पटेर्खाभा,, तथाहि-अष्टादशशत्याविंशदधिकाया अर्धीकरणाय द्वाभ्यां गुणने पट्यधिका पद्मिशच्छती त्रिंशतवाधीकरणाय द्वाभ्यां गुणने षष्टिः एकप्रक्षेपे एकषष्टिस्तेन पूर्वोत्तराशेः भागे कृते लभ्यते षष्टिः, तथा च युगमध्ये सूर्यमासाः षष्टिरिति स्थित सावनस्य तु मासा एकषष्टिः, त्रिंशदिनमानत्वा तस्य त्रिंशदधिकाया अष्टादशशत्याविंशता भागे एकपटेलोंभात् । चन्द्र-IH मासा द्विषष्टिर्यत एकोनविंशत्या अहोरात्रैरेकोनत्रिंशता द्विषष्टिभागैरधिकर्मासः, युगदिनानां तैर्भागे च द्वाषष्टेलाभात् ,
क शा लात्रिंशदधिकाया अष्टादशशल्या द्विषष्टिभागकरणार्थं गुणकारे एक लक्ष त्रयोदशा सहमाणि पश्यधिकमेकं शतं १९२१६९
चन्द्रमासस्यापि भागकरणाय द्विषघ्या एकोनविंशत्ति गुणिते प्रक्षिप्ते च द्वात्रिंशति त्रिंशदधिकाया अष्टादशशत्या भाषः तया भक्के पूर्वोत्कराशी द्वाषष्टे वात् चन्द्रमासा द्वापष्टिरिति । नक्षत्रमासाः सप्तषष्टिः, कथमिति चेत्, मक्षत्रमासस्ताव
अनुक्रम
[८२
SSC
~353~