________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभूत [१०], -------------------- प्राभृतप्राभृत [२०], -------------------- मूलं [१७] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
- मूल
रि-प्रणीता वृत्ति
प्रत
सूत्रांक
[१७]
&ान्दिवस्य एकपञ्चाशत्सप्तपष्टिभागाः, तत्र त्रयाणां शतानां सप्तविंशत्यधिकानां द्वादशभिभागो हियते, लब्धाः सप्तविंशति-12 रहोरात्राः, शेपास्त्रयस्तिष्ठन्ति, ततस्तेऽपि सप्तषष्टिभागकरणार्थ सप्तषष्ट्या गुण्यन्ते, जाते द्वे शते एकोत्तरे २०१, येऽपि च उपरितना एकपञ्चाशत्सप्तषष्टिभागास्तेऽपि तत्र प्रक्षिप्यन्ते, जाते द्वे शते द्विपश्चाशदधि २५२, तेषां द्वादशभिर्भागे हते लब्धा एकविंशतिः सप्तपष्टिभागाः, एतावन्नक्षत्रमासपरिमाणं, तथा अभिवतिसंवत्सरस्य परिमाणं त्रीणि रात्रिन्दिवशतानि व्यशीत्यधिकानि चतुश्चत्वारिंशच्च द्वाषष्टिभागा रात्रिन्दिवस्य, तत्र त्रयाणां शतानां ध्यशीत्यधिकानां द्वादशभिर्भागो हियते, लब्धा एकत्रिंशदहोरात्राः शेषास्तिष्ठन्त्यहोरात्रा एकादश, ते च चतुर्विशत्युत्तरशतभागकरणार्थ चतुविशत्युत्तरशतेन १२४ गुण्यन्ते, जातानि त्रयोदश शतानि चतुःषष्ट्यधिकानि १३६४, येऽपि चोपरितनाश्चतुश्चत्वारिंशद् द्वापष्टिभागास्तेऽपि चतुर्विंशत्युत्तरशतभागकरणार्थ द्वाभ्यां गुण्यन्ते, जाताऽष्टाशीतिः, साऽनन्तरराशौ प्रक्षिप्यते,
जातानि चतुर्दश शतानि द्विपश्चाशदधिकानि १४५२, तेषां द्वादशभिर्भागो हियते, लब्धमेकविंशत्युत्तर शतं चतुर्विंश-12 प्रत्युत्तरशतभागानां, एतावदभिवद्धितमासपरिमाणं, तथा चोक्तम्-"आइचो खलु मासो तीस अद्धं च सावणो तीसं ।
चंदो एगुणतीसं बिसहिभागा य बत्तीस ॥१॥ नक्खत्तो खलु मासो सत्तावीसं भवे अहोरत्ता । अंसा य एकवीसा सत्तविकएण छेएण ॥२॥ अभिवहिओ य मासो एकतीसं भवे अहोरता। भागसयमेगवीस चवीससएण छेएणं ॥शा" सम्प्रति एतैरेव पञ्चभिः संवत्सरैः प्रागुक्तस्वरूपं युग-पञ्चसंवत्सरात्मक मासानधिकृत्य प्रमीयते, तत्र युग-प्रागुदितस्वरूपं यदि सूर्यमासर्विभज्यते ततः षष्टिः सूर्यमासा युगं भवन्ति, तथाहि-सूर्यमासे सा खिंशदहोरात्रा युगे चाहोरात्रा
अनुक्रम
+354
[८२
Fhi
~352~