________________ आगम (17) "चन्द्रप्रज्ञप्ति” - उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभूत [10], -------------------- प्राभृतप्राभृत [20], -------------------- मूलं [16] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [16] मंडलस्स सत्तहभाग चत्तारि / नव चेव चुणियाओ इगतीसकएण छेएण // 1 // " अस्या अक्षरयोजना-एक मण्डलमेकस्य च मण्डलस्य सप्तषष्टिभागाश्चत्वारः च नव चूर्णिकाभागा एकस्य च सप्तपष्टिभागस्य एकत्रिंशत्कृतेन छेदेन ये चूर्णिका भागास्तेन च, एतावत्प्रमाणो ध्रुवराशिः, अयं च पर्वगतक्षेत्रादयनगतक्षेत्रापगमे शेषीभूतः, एतस्य चोत्पत्तिमात्रं भावयिष्यामः, तत एवंभूतं ध्रुवराशिमीप्सितपर्वभिर्गुणयित्वा तदनन्तरमयनं रूपाधिक कर्त्तव्यं, तथागुणितस्य मण्डलराशेः यदि चन्द्रमसोऽयनक्षेत्र | परिपूर्णमधिक या सम्भाव्यते तत एतस्मादीप्सितपर्षसवागुणितात् मण्डलराशेरुडपतेः-चन्द्रमसोऽयनक्षेत्रं भवति शोध्यं.18 है यति च-यावत्सलमानि चायनानि शुद्ध्यन्ति ततिभिर्युक्तानि पर्वाणि अयनानि क्रियन्ते, कृत्वा च भूयो रूपसंयुक्तानि विधेयानि, यदि पुनः परिपूर्णानि मण्डलानि शुद्ध्यन्ति राशिश्च पश्चानिलेपो जायते तदा तदयनसङ्ख्यानै निरंशं सद्प४ युक्तं नास्ति, न तत्रायनराशौ रूपं प्रक्षिप्यते इति भावः, तथा कृत्स्ने-परिपूर्णे राशौ भवत्येकं रूपं मण्डल राशौ प्रक्षेपणीय, |भिन्ने-खण्डे अंशसहिते राशावित्यर्थः, द्विरूपे मण्डलराशौ प्रक्षेपणीये प्रक्षेपे च कृते सति यावान् मण्डलराशिर्भवति तावन्ति मण्डलानि तावतिथे ईप्सिते पर्वणि भवन्ति / तथा यदि ईप्सितेन पर्वणा ओजोरूपेण-विषमलक्षणेन गुणकारों 4 भवति तत आदिरभ्यन्तरे मण्डले द्रष्टव्यः, युग्मे तु-समे तु गुणकारे आदिबाह्ये मण्डलेऽवसेयः, एष करणगाधासमू-४ हाक्षरार्थः, भावना त्वियम्-कोऽपि पृच्छति-युगादौ प्रथम पर्व कस्मिन्नयने कस्मिन् वा मण्डले समाप्तिमुपयाति , तत्र है। प्रथमं पर्व पृष्ट मिति घामपार्षे पर्वसूचक एककः स्थाप्यते, ततस्तस्यानुश्रेणि दक्षिणपार्षे एकमयनं, तस्य चानुश्रेणि एक मण्डलं, तस्य च मडलस्याधस्ताच्चत्वारः सप्तपष्टिभागास्तेषामप्यधस्तान्नव एकत्रिंशद्भागाः, एष सर्वोऽपि राशिर्धवराशिः, दीप अनुक्रम [81] FitneralMAPINANORN ~324