________________
आगम (१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभूत [१०], -------------------- प्राभृतप्राभृत [२०], -------------------- मूलं [१६] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सूर्यमश(मत.)
प्तिवृत्तिः
प्रत
सूत्रांक [१६]
॥१५॥
क्रान्ते युगस्यान्ते-युगस्य पर्यवसाने भवति, तेन युगमध्ये तृतीये संवत्सरेऽधिकमासः पञ्चमे वेति द्वौ युगेऽभिवर्शितस-II वत्सरी । सम्पति युगे सर्वसङ्ख्यया यान्ति पर्वाणि भवन्ति तावन्ति निर्दिदिक्षुः प्रतिवर्ष पर्वसङ्ख्यामाह-'ता पढमस्सा
२.प्राभृतण'मित्यादि, 'ता' इति तत्र युगे प्रथमस्य णमिति वाक्याल ती चान्द्रस्य संवत्सरस्य चतुर्विंशतिः पर्वाणि प्रज्ञप्तानि,
| माभूते द्वादशमासात्मको हि चान्द्रः संवत्सरः, एकैकस्मिंश्च मासे हे द्वे पर्वणी, ततः सर्वसामया चान्द्रे संवत्सरे चतुर्विंशतिःगसंवत्स
पर्वाणि भवन्ति, द्वितीयस्यापि चान्द्रसंवत्सरस्य चतुर्विंशतिः पर्वाणि भवन्ति, अभिवतिसंवत्सरस्य पडूविंशतिः पर्वाणि, रासू ५६ ट्रातस्य त्रयोदशमासात्मकत्वात् , चतुर्थस्य चान्द्रसंवत्सरस्य चतुर्विंशतिः पर्षाणि, पञ्चमस्य अभिवतिसंवत्सरस्य पडर्वि- पर्वकरणानि
शतिः पर्वाणि, कारणमनन्तरमेवोतं, तत एवमेव-उक्तेनैव प्रकारेण 'सपुत्वावरेण ति पूर्वापरगणितमीलनेन पश्चसावत्सरिके युगे चतुविशत्यधिक पर्वशतं भवतीत्याख्यातं सर्वैरपि तीर्थकृनिर्मया च । इह कस्मिन्नयने कस्मिन् वा मण्डले| [किं पर्व समाप्तिमुपयातीति चिन्तायां पूर्वाचार्यैः पर्वकरणगाथा अभिहिताः, ततस्ता विनेयजमानुग्रहार्थमुपदिश्यम्ते"इच्छापधेहि गुणि अयणं याहि तु कायर्व । सोझं च हवइ एसो अयणक्खेत्तं उडुवइस्स ॥१॥ जइ अयणा सुझंती तइपबजुया उ रूवसंजुत्ता । तावइयं तं अयणं नथि निरसंमि रूवजुयं ॥२॥ कसिणमि होइ रूवं पक्खेवो दोय होति भिन्नंमि । जावइया तावइया एते ससिमंडला होति ॥३॥ ओयम्मि उगुणकारे अम्भितरमंडले हवइ आई । जुग्गमि | य गुणकारे बाहिरगे मंडले आई॥४॥" एषां क्रमेण व्याख्या-यस्मिन् पर्वणि अयनमण्डलादिविषया ज्ञातुमिच्छा तेन ॥१५॥ |ध्रुवराशिगुण्यते, अथ कोऽसौ ध्रुवराशिः ?, उच्यते, इह ध्रुवराशिप्रतिपादिकेयं पूर्वाचार्योपदर्शिता गाथा-"एगं च मंडल
दीप
अनुक्रम
[८]
~323~