________________
आगम (१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभत [१०],-------------------प्राभूतप्राभत [१५], --...-..........---- मलं [४९] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्राप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
------ मूल [४] मलयागिरि-प्रणीता वृत्तिः
प्रत
सूत्रांक [४९]
सूर्यप्रज्ञ
जसवती सबसिद्धा सुहणामा, एते तिगुणा तिहीओ सवासिं रातीणं ॥ (सूत्रं ४९) दसमस्स पाहुडस्स .प्राभते विवृत्तिः लापण्णरसमं पाहुडपाष्टुडं समत्तं ॥
ला१५ग्राभृत(मल०) | 'ता कहं ते तिही त्यादि, 'ता' इति पूर्ववत्, कथं:-केन प्रकारेण केन क्रमेण तिथय आख्याता इति वदेत्, ननु र प्राभृते
दिवसेभ्यस्तिथीनां का प्रतिविशेषः येन एताः पृथक् पृछयन्ते ?, उच्यते, इह सूर्यनिष्पादिता अहोरात्राः चन्द्रनिष्पा-दिवसरात्रि ॥१४८॥
तिविनामा |दिताः तिथयः, तत्र चन्द्रमसा तिथयो निष्पाद्यन्ते वृद्धिहानियां, तथा चोक्तम्-"तं रयय कुमुयसिरिसप्पभस्स चंदस्सल
दरतानि सू ४९ राइसुरुगरस । लोए तिहित्ति निययं भण्णइ बुट्टीएँ हाणी ॥१॥"[त्वं रचय (पूजा) कुमुदश्रीसत्प्रभस्य चन्द्रस्य रात्रिसुरुचेः । लोके तिथिरिति नियतं भण्यते (यस्य) वृद्ध्या हान्या ॥१॥] तत्र वृद्धिहानी चन्द्रमण्डलस्य न स्वरूपतः किन्तु राहुषिमानावरणानावरणकृते, तथाहि-इह द्विविधो राहु, तद्यथा-पर्वराहुः ध्रुवराहुश्च, तत्र यः पवेराहुः तत्गता चिन्ताऽत्रानुपयोगिनीत्यने वक्ष्यते क्षेत्रसमासटीकायां वा कृतेति ततोऽवधार्या, यस्तु ध्रुवराहुस्तस्य विमान कृष्णं, तच चन्द्रमण्डलस्याधस्साचतुरङ्गलमसम्प्राप्तं सत् चारं चरति, तत्र चन्द्रमण्डलं बुज्या द्वापष्टिसशीभोंगैः परिकरूप्यते, परिकल्प्य च तेषां भागानां पश्चदशभिर्भागो हियते, लब्धाश्चत्वारो द्वापष्टिभागाः शेषौ द्वौ भागी तिष्ठता, तो
च सदा ता वृद्धी (सदानावृती) एषा किल चन्द्रमसः षोडशी कलेति प्रसिद्धिः, तत्र कृष्णपक्षे प्रतिपदि ध्रुवराहुवि-17 Kामानं कृष्णं, तच्च चन्द्रमण्डलस्यास्तापातुरङ्गलमसंप्राप्तं सत् चार चरत् आत्मीयेन पश्चदशेन भागेन द्वी द्वापष्टिभागी|
सदाऽभावार्यस्वभावी मुक्त्वा शेषषष्टिसत्कपष्टिभागात्मकस्य चन्द्रमण्डलस्य एक चतुर्भागात्मकं पञ्चदशभागमावृणोति,
अनुक्रम [७२]
FitneralMAPINANORN
~309~