________________
आगम
(१७)
ཙྪཱ + ཛལླཱསྶ
[६५-७१]
“चन्द्रप्रज्ञप्ति” – उपांगसूत्र -६ (मूलं + वृत्ति:)
प्राभृत [१०],
- प्राभृतप्राभृत [१४],
मूलं [४८] + गाथा:
पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१७],उपांगसूत्र- [६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्तिः
मित्यादि, तत्र एतासां पञ्चदशानां रात्रीणां यथाक्रमममूनि पञ्चदश नामधेयानि प्रज्ञप्तानि तद्यथा - प्रथमा प्रतिपत्सम्बन्धिनी रात्रिरुत्तमा- उत्तमनामा द्वितीया सुनक्षत्रा तृतीया एलापत्या चतुर्थी यशोधरा पञ्चमी सौमनसी षष्ठी श्रीसम्भूता सप्तमी विजया अष्टमी वैजयन्ती नवमी जयन्ती दशमी अपराजिता एकादशी इच्छा द्वादशी समाहारा त्रयोदशी तेजा चतुर्दशी अतितेजा पञ्चदशी देवानन्दा, अमूनि क्रमेण रात्रीणां नामधेयानि भवन्ति ॥
इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां दशमं प्राभृतस्य प्राभृतप्राभृतं १४ समाप्तं
तदेवमुक्तं दशमस्य प्राभृतस्य चतुर्दशं प्राभृतप्राभृतं सम्प्रति पञ्चदशमारभ्यते, तस्य चायमर्थाधिकारः - "तिथयो वक्तव्या' इति, ततस्तद्विषयं प्रश्नसूत्रमाह
ता कहते तिही आहितेति वदेजा ?, तस्थ खलु इमा दुबिहा तिही पण्णत्ता, तंजा-दिवसतिही राईतिही य, ता कहं ते दिवसतिही आहितेति वदेजा?, ता एगमेगस्स णं पण्णरस २ दिवसतिही पण्णत्ता, सं०-णंदे भद्दे जए तुच्छे पुण्णे पक्खस्स पंचमी पुणरवि गंदे भद्दे जए तुच्छे पुण्णे पक्खस्स दसमी पुणरवि णंदे भद्दे जये तुच्छे पुण्णे पक्खस्स पण्णरस, एवं ते तिगुणा तिहीओ सधेसिं दिवसाणं, कहं ते राईतिघी आहितेति वदेज्जा १, एगमेगस्स णं पक्खस्स पण्णरस रातितिधी पं० तं०-उग्गवती भोगवती जसवती सबसिद्धा सुहणामा पुणरवि उग्गवती भोगवती जसवती सबसिद्धा सुहणामा पुणरवि उग्गवती भोगवती
Jain Eration intumatal
F&PO
अथ दशमे प्राभृते प्राभृतप्राभृतं १४ परिसमाप्तं अथ दशमे प्राभृते प्राभृतप्राभृतं १५ आरभ्यते
~308~