________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभूत [१०], -------------------- प्राभृतप्राभूत [११], ------------------- मूलं [४५] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[४५]
अस्थि चंदमंडला जे णं सया णक्खत्तेहिं विरहिया, अस्थि चंदमंडला जे णं रविससिणक्खत्ताणं सामण्णा MIभवति, अस्थि मंडला जे णं सया आदिचेहिं विरहिया, ता एतेसि णं पण्णरसह चंदमंडलाणं कयरे
चंदमंडला जे णं सता णक्खत्तेहिं अविरहिया, जाव कयरे चंदमंडला जे णं सदा आदिवविर|हिता ?, ता एतेसि णं पण्णरसण्हं चंदमंडलाणं तत्थ जे ते चंदमंडला जे णं सदा णक्खत्तेहिं अविरहिला। Mते णं अह, तं०-पढमे चंदमंडले ततिए चंदमंडले छट्टे चंदमहले सत्तमे चंदमंडले अट्ठमे चंदमंडले दसमे चंद-1
मंडले एकादसे चंदमंडले पण्णरसमे चंदमंडले, तत्थ जे ते चंदमंडला जे गं सदा णक्खत्तेहिं विरहिया तेणं सत्त, तं०-बितिए चंदमंडले “चउत्थे चंदमंडले पंचमे चंदमंडले नवमे चंदमंडले बारसमे चंदमंडले| तेरसमे चंदमंडले चउद्दसमे चंदमंडले, तत्थ जे ते चंदमंडले जे णं ससिरविनक्खत्तार्ण समाणा भवंति, ते पंचत्तारि, तंजहा-पढमे चंदमंडले बीए चंदमंडले इक्कारसमे चंदमंडले पन्नरसमे चंदमंडले, तत्थ जेते चंदमंडला जे णं सदा आदिवविरहिता ते णं पंच, तं०-छठे चंदमंडले सत्तमे चंदमंडले अट्ठमे चंदमंडले नवमे चंदमंडले दसमे चंदमंडले, (सूत्र ४५) दसमस्स एकारसमं पाहुडपाहुडं समत्तं ॥
"ता कइ णमित्यादि, ता इति पूर्ववत् , कतिसङ्ख्यानि णमिति वाक्यालङ्कारे, चन्द्रमण्डलानि प्रज्ञप्तानि ?, भगवानाह–ता पण्णरसे'त्यादि, ता इति प्राग्वत् , पश्चदश चन्द्रमण्डलानि प्रजातानि, तत्र पश चन्द्रमण्डलानि जम्बूद्वीपे। शेषाणि च दश मण्डलानि लवणसमुद्रे, तथा चोक्तं "जंबूदीपप्रज्ञप्ती-'जंबुद्दीवे णं भंते ! दीवे केवइयं ओगाहित्ता केव
%95
प
अनुक्रम
[५९]]
%
Fhi
~290