________________
आगम
(१७)
प्रत
सूत्रांक
[४४]
दीप
अनुक्रम
[५८]
“चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ६ ( मूलं + वृत्ति:)
मूलं [४४]
प्राभृत [१०], प्राभृतप्राभृत [११], पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीता वृत्तिः
॥ १३८॥
सूर्य प्रज्ञ- गीनि-चन्द्रस्योत्तरेण दक्षिणेन च युज्यन्ते, कदाचिद् भेदमप्युपयान्तीति तच्च वक्ष्यमाण ज्येष्ठासूत्रेण सह विरोधीति न सिवृत्तिः प्रमाणं, तथा तत्र तेषामष्टाविंशतेर्नक्षत्राणां मध्ये ये ते नक्षत्रे ये णमिति वाक्यालङ्कारे सदा चन्द्रस्य दक्षिणेनापि दक्षि ( मल०) २ णस्यामपि दिशि व्यवस्थिते योगं युङ्कः, प्रमर्दे च प्रमर्द्दरूपं च योगं युक्तः, ते णमिति वाक्यालङ्कारे, द्वे आषाढ पूर्वाषाढीतरापाढारूपे, ते हि प्रत्येकं चतुस्तारे, तथा च प्रागेवोक्तम्- 'पुधासाढे चत्तारे पण्णत्ते' इति, तत्र द्वे द्वे तारे सर्वबाह्यस्य | पञ्चदशस्य मण्डलस्याभ्यन्तरतो द्वे द्वे बहिः, तथा चोक्तं करणविभावनायाम् - "पुम्वुत्तराण आसाढाणं दो दो ताराओ अभितरओ दो दो बाहिरओ सबबाहिरस्स मंडलस्स” इति, ततो ये द्वे द्वे तारे अभ्यन्तरतस्तयोर्मध्येन चन्द्रो गच्छतीति तदपेक्षया प्रमर्द्द योगं युद्ध इत्युच्यते, ये तु द्वे द्वे तारे वहिस्ते चन्द्रस्य पञ्चदशेऽपि मण्डले चारं चरतः सदा दक्षिणदिगुव्यवस्थिते ततस्तदपेक्षया दक्षिणेन योगं युक्त इत्युक्तं, सम्प्रत्येतयोरेव प्रमर्द्दयोगभावनार्थ किञ्चिदाह- 'ताओ य सबबाहिरे' त्यादि, ते च पूर्वाषाढोत्तराषाढारूपे नक्षत्रे चन्द्रेण सह योगमयुङ्कां युक्ती योक्ष्येते वा सदा सर्वबाह्ये मण्डले व्यवस्थिते, ततो यदा पूर्वाषाढोत्तराषाढाभ्यां सह चन्द्रो योगमुपैति तदा नियमतोऽभ्यन्तरतारकाणां मध्येन गच्छतीति तदपेक्षया प्रमर्द्दमपि योगं युद्ध इत्युक्तं, तथा तत्र तेषामष्टाविंशतेर्नक्षत्राणां मध्ये यत्तन्नक्षत्रं यत्सदा चन्द्रस्य प्रमईप्रमर्द्दरूपं योगं युनक्ति सा एका ज्येष्ठा । तदेवं मण्डलगत्या परिभ्रमणरूपाश्चन्द्रमार्गा उक्ताः, सम्प्रति मण्डलरूपान् चन्द्रमार्गानभिधित्सुः प्रथमतस्तद्विषयं प्रश्नसूत्रमाह
ता कति ते चंदमंडला पण्णत्ता १, ता पण्णरस चंदमंडला पं० ता एएसि णं पण्णरसण्डं चंदमंडलाणं
Eaton mana
Fuse One
~289~
१० प्राभृते
११ प्राभृतप्राभृते
चन्द्रभ्रम
णमार्गः
सू ४४
॥१३८॥