________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभूत [१०], -------------------- प्राभूतप्राभत [१०], -------------------- मलं [४३] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
44%%*48
सूत्रांक
[४३]
दीप
प्रकाश्यवस्तुनो दिवसस्य चतुर्भागेऽतिकान्ते शेषे वा स्वानुकारा स्वप्रमाणा च छाया भवतीति, शेष सुगमम् ॥ इति|
इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां दशम-प्राभृतस्य प्राभृतप्राभृतं- १० समाप्तं तदेवमुक्तं वशमस्य प्राभूतस्य दशमं प्राभृतमाभृतं, साम्प्रतमेकादशमारभ्यते, तस्य चायमर्थाधिकारो यथा 'नक्षत्रा-1 ण्यधिकृल्य चन्द्रमार्गा वक्तव्या' इति, ततस्तद्विषयं प्रभसूत्रमाह|ता कहं ते चंदमग्गा अहितेति वदेजा, ता एएसिणं अट्ठावीसाए णक्खशाणं अस्थि णवत्ता जे गं सता चंदस्स दाहिणेणं जोअं जोएंति, अस्थि णक्खत्ता जे णं सता चंदस्स उत्तरेणं जोयं जोयंति, अत्धि ४
णक्रवत्ता जे णं चंदस्स दाहिणेणवि उत्तरेणवि पमइंपि जोयं जोएंति, अस्थि णक्खत्ता जेणं चंदस्स दाहि-| भणवि पमईपि जोयं जोएंति, अस्थि णक्खत्ते जे णं चंदस्स सदा पमई जोअंजोएंति, ता एएसिणं अट्ठावीसाए।
नक्खत्साणं कतरे नक्षत्ता जे णं सता चंदस्स दाहिजेणं जोयं जोएंति, तहेव जाच कतरे नक्खत्ता जेणं
सदा चंदस्स पमई जोयं जोएंति ?, ता एतेसि णं अट्ठावीसाए नक्खत्ताणं जे णं नक्खत्ता सया चंदस्स दाहि-8 पण जोयं जोएंति ते णं छ, तं०-संठाणा अद्दा पुस्सो अस्सेसा हत्थो मूलो, तत्थ जे ते णक्खत्ता जे णं सदा
दस्स उत्तरेणं जोयं जोएंति,ते णं यारस, तंजहा-अभिई सवणो धणिट्ठा सतभिसया पुषभदवया उत्तरा-1 पोट्टवता रेवती अस्सिणी भरणी पुक्षाफग्गुणी उत्तराफग्गुणी साती १२, तस्थ जे ते णक्खत्ता जेणं
अनुक्रम [१७]
अथ दशमे प्राभृते प्राभृतप्राभृतं- १० परिसमाप्तं
अथ दशमे प्राभृते प्राभृतप्राभृतं- ११ आरभ्यते
~286~