________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभूत [१०], -------------------- प्राभृतप्राभृत [१०], -------------------- मूलं [४३] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
का
प्रत सूत्रांक [४३]
दीप
सूर्यप्रज्ञ- शत्तिधयः, आगतं दक्षिणायने एकत्रिंशत्तमायां तिथौ चतुरङ्गाला पौरुष्यां वृद्धिरिति । तथा उत्तरायणे पदचतुष्टयाद- १० प्राभूते विवृत्तिः Mङ्गलाष्टकं हीनं पौरुष्यामुपलभ्य कोऽपि पृच्छति-किं गतमुत्तरायणस्थ', अत्रापि त्रैराशिक-यदि चतुर्भिरङ्गलस्य एकत्रि- प्रान्त
का प्राभृते (मल०) शागरेका तिथिर्लभ्यते ततोऽष्टभिरालैहीनः कति तिथयो लभ्यन्ते !, राशित्रयस्थापना ४।१।८। अत्रान्त्यो राशि-INMENT
रेकत्रिंशद्भागकरणार्थमेकत्रिंशता गुप्यते, जाते द्वे शते अष्टाचत्वारिंशदधिके २४८, ताभ्यां मध्यो राशिरेककरूपो गुण्यते, कारस ॥१३६॥
जाते ते एव द्वे शते अष्टाचत्वारिंशदधिके २४८, तयोराधेन राशिना चतुष्करूपेण भागहरणं, लब्धा द्वापष्टिः ६२,४ आगतमुत्तरायणे द्वापष्टितमाया तिथी अष्टावालानि पौरुष्यां हीनानीति । 'तस्सि च णं मासंसि वहाए' इत्यादि। तस्मिक्षापाढे मासे प्रकाश्यस्य वस्तुनो वृत्तस्य वृत्तया समचतुरस्रसंस्थानसंस्थितस्य समचतुरस्रसंस्थानसंस्थितया न्यग्रोधपरिमण्डलसंस्थानस्य न्यग्रोधपरिमण्डलया उपलक्षणमेतत् शेषसंस्थानसंस्थितस्य प्रकाश्यस्य वस्तुनः शेषसंस्थानसंस्थितया, आषाढे हि मासे प्रायः सर्वस्यापि प्रकाश्यस्य वस्तुनो दिवसस्य चतुर्भागेऽतिकान्ते शेषे वा स्वप्रमाणा छाया भवति, निश्चयतः पुनरापाढमासस्य चरमदिवसे, तत्रापि सर्वाभ्यन्तरे मण्डले वर्तमाने सूर्ये, ततो यत्प्रकाश्य वस्तु यत्संस्थान भवति तस्य छायाऽपि तथासंस्थानोपजायते, सत उक्त-वत्तस्य वत्सयाए'इत्यादि, एतदेवाह-खकायमनुरङ्गिन्या'। स्वस्थ-स्वकीयस्य छायानिबन्धनस्य वस्तुनः काय:-शरीरं वकायस्तं अनुरज्यते-अनुकारं विदधातीत्येवंशीलाऽनुरङ्गिनी|MI
॥१३६॥ 'द्विषद्गृहे'त्यादिना घिनश्प्रत्ययः, तया स्वकायमनुरजिन्या छायया सूर्योऽनु-प्रतिदिवसं परायत्ते, एतदुकं भवतिआषाढस्य प्रथमावहोराबादारभ्य प्रतिदिवसमन्यान्यमण्डलसङ्क्रान्त्या तथा कथनापि सूर्यः परावत्तेते यथा सर्वस्यापि
अनुक्रम
[१७]
CCASNUGADGAON
JAINElimintimalsina
~285