________________
आगम
(१७)
“चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभूत [१], --------------------प्राभृतप्राभूत [१], -------------------- मूलं [२] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्राक
||७||
सूर्यप्रज्ञ-1
महातवे उराले घोरे घोरगुणे घोरतवस्सी घोरवंभचेरवासी उच्छूतसरीरे संखित्तविउलतेउलेसे पउद्दसपुषी चउनाणोवगए प्रस्तावना. विवृत्तिः सबक्खरसन्निवाई समणस्स भगवओ महावीरस्स अदूरसामंते उहुंजाणू अहोसिरे झाणकोट्टोवगए संजमेणं तवसा अप्पाणं (मल०) भावेमाणे विहरइ, तए णं से भयवं गोयमे जायसढे जायसंसए जायकोउहले उप्पन्नसहे उप्पन्नसंसए उप्पनकोउहल्ले
कासमुप्पण्णसढे समुप्पन्नसंसए समुष्पन्नकोउहाले उहाए उठेइ उठाए उहित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छा
उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ, आयाहिणपयाहिणं करित्ता वंदइ नमसइ8 | वंदित्ता नमंसित्ता पच्चासन्ने नाइदूरे सुस्सूसमाणे नर्मसमाणे अभिमुहे विणएणं पंजलिउडे पजुवासेमाणे एवं वयासी, अस्यायमथें:-कनकस्य-सुवर्णस्य यः पुलको-लवस्तस्य यो निकषः-(कप)पट्टके रेखारूपा,तथा पद्मग्रहणेन पद्मकेसराण्युच्यन्ते, अवयवे समुदायोपचारात्, यथा देवदत्तस्य हस्ताग्ररूपोऽष्यवयवो देवदत्तः, तथा च देवदत्तस्य हस्तानं स्पृष्ट्वा लोको वदति-देवदत्तो मया स्पृष्ट इति, ततः कनकेषु (कस्य) पुलकनिकषवत्पद्मकेसरवञ्च यो गौरः स कनकपुलकनिकषपद्मगौरः, अथवा कनकस्य यः पुलको-दुतत्वे सति बिन्दुस्तस्य निकषो-वर्णः तत्सदृशः कनकपुलकनिकषः, तथा पद्मवत्-पद्मकेसर |इव यो गीः स पद्मगौरः, ततः पदद्वयस्य कर्मधारयः समासः, अयं च विशिष्टचरणरहितोऽपि शक्रयेत अत आह'उग्गतवे' सगं-अप्रधृष्यं तपः-अनशनादि यस्य स तथा, यदन्येन प्राकृतेन पुंसा न शक्यते चिन्तयितुमपि मनसा
तद्विधेन तपसा युक्त इत्यर्थः, तथा दीप्तं-जाज्वल्यमानदहन इव कर्मवनगहनदहनसमर्थतया ज्वलितं तपो-धर्मध्यानादि ४ यस्य स तथा, 'तत्ततवें'त्ति तप्तं तपो येन स तप्ततपाः, एवं हितेन तपस्तप्तं येन सर्वाण्यष्यशुभानि कर्माणि भस्मसा
--56
अनुक्रम
[२१]
116/1
~27~