________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [६], -------------------- मूलं [३९] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
टूपिणमा जुत्तत्ति वत्तवं सिआइत्यादि, ताबद्धक्तव्यं यावदापाढीपौर्णमासीसूत्रपर्यन्तः, तथा चाह-'जाव आसाढीपुन्निमा ४१० प्रामृत सूर्यप्रज्ञप्तिवृत्तिः
जुत्तत्तिवत्तवं सिया' । तदेवं पौर्णमासीवक्तव्यतोक्ता, सम्प्रति अमावास्यावक्तव्यतामाह-'दुवालसे'त्यादि, द्वादश अमा- ६प्राभृत. (मल.)
वास्याः प्रज्ञप्ताः, तद्यथा-श्राविष्ठी प्रौष्ठपदी इत्यादि, तत्र मासपरिसमापकेन अविष्ठानक्षत्रेणोपलक्षितो यः श्रावणो मासः प्राभृतं
| सोऽत्युपचारात् श्राविष्ठा तत्र भवा श्राविष्ठी, किमुक्तं भवति ?-श्रविष्ठानक्षत्रपरिसमाप्यमानश्रावणमासभाविनीति, सालापकला ॥१२॥ मोष्ठपदी प्रोष्ठपदानक्षत्रपरिसमाप्यमानभाद्रपदमासभाषिनी, एवं सर्वत्रापि वाक्यार्थो भावनीयः, 'ता साबिहिष्ण मि
धि सू ३९ त्यादि, ता इति पूर्ववत् , श्राविष्ठीममावास्यां कति नक्षत्राणि युञ्जन्ति ? कति नक्षत्राणि यथायोगं चन्द्रेण सह संयुज्य धाविष्ठीं अमावास्यां परिसमापयन्ति, भगवानाह-'ता दोणी'त्यादि, ता इति पूर्वत्, दे नक्षत्र युतः, तद्यथा-अश्लेषा || मघा च, इह व्यवहारनयमते यस्मिन्नक्षत्रे पौर्णमासी भवति तत आरभ्याक्तिने पञ्चदशे नक्षत्रे अमावास्या भवति, यस्मिंश्च नक्षत्रे अमावास्या तत आरभ्य परतः पञ्चदशे नक्षत्रे पौर्णमासी, तत्र श्राविष्ठी पौर्णमासी किल श्रवणे धनिष्ठायां वोक्का ततोऽमावास्यायामप्यस्यां श्राविष्ट्यां अश्लेषा मघाश्चोक्का, लोके च तिथिगणितानुसारतो गतायामप्यमावास्यायां: वर्तमानायामपि च प्रतिपदि यस्मिन्नहोरात्रे प्रथमतोऽमावास्याऽभूत् स सकलोऽप्यहोरात्रो अमावास्येति व्यवहियते, ततो मघानक्षत्रमप्येवं व्यवहारतोऽमावास्यायां प्राप्यत इति न कश्चिद्विरोधः, परमार्थत: पुनरिमाममावास्यां श्राविष्ठीमिमानि त्रीणि नक्षत्राणि परिसमापयन्ति, तद्यथा-पुनर्वसुः पुष्योऽश्लेषा च, तथाहि-अमावास्याचन्द्रयोगपरिज्ञानार्थ करणं ॥१२॥ प्रागेवोकं, तत्र तद्भावना क्रियते-कोऽपि पृच्छति-युगस्यादौ प्रथमा श्राविठयमावास्या केन चन्द्रयुक्तेन नक्षत्रेणोपेता सती
अनुक्रम [५३]
SANSAR
~255~