________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [६], -------------------- मूलं [३९] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[३९]
सूर्यप्रज्ञ- वता पुषिणमा जुत्ताति वत्तवं सिया, ता आसोई णं पुण्णिमासिणं किं कुलं जोएति उचकुलं जोएति १० प्राभृत प्तिवृत्तिः
कुलोवकुलं जोएति, णो लभति कुलोचकुलं, कुलं जोएमाणे अस्सिणीणक्खत्ते जोएति, उपकुलं जोएमाणे मात (मल.) रवतीणक्खत्ते जोएति, आसोई णं पुषिणमं च कुलं वा जोएति उवकुलं वा जोएति, कुलेण वा जुत्ता उब
प्राभृतं ॥१२०॥
कुलेण वा जुत्ता अस्सादिणं पुण्णिमा जुत्तति वत्तई सिया, एवं तबाउ, पोस पुषिणमं जेट्टामूलं पुषिणमं चामि ३९ ट्रकुलोचकुलंपि जोएति, अवसेसासु णत्थि कुलोचकुलं, ता साविढि ण अमावासं कति णक्खासा जोएंति
दुन्नि नक्खत्ता जोएंति, तं०-अस्सेसा य महा य, एवं एतेणं अभिलावेणं तवं, पोहवतं दो णवत्ता जोएंति, मातं०-पुत्वाफग्गुणी उत्तराफग्गुणी, अस्सोई हत्थो चित्ता य, कत्तिय साती विसाहा य, मग्गसिरं अणुराधा
जेट्टामूलो, पोसिं पुवासाढा उत्तरासाढा, माहिं अभीयी सवणो धणिवा, फग्गुणी सतभिसया पुवपोट्टयता उत्तरापोट्टयता, चेत्ति रवती अस्सिणी, विसाहिं भरणी कत्तिया य, जेट्ठामूलं रोहिणी मगसिरं च, ता आसाहिं णं अमावासिं कति णक्खत्ता जोएंति ?, ता तिषिण णक्खत्ता जोएंति, तं०-,अदा पुणवस पुस्सो, ता साविtिणं
॥१२०॥ अमावासं किं कुलं जोएति उवकुलं वा जोएति कुलोवकुलं वा जोएइ, कुलं वा जोएइ उवकुलं वा जोएइ नो लम्मइ कुलोचकुलं, कुलंजोएमाणे महाणक्खत्ते जोएति, उबकुलं वा जोएमाणे असिलसाजोएइ, कुलेण वा जुसा|
उचकुलेण वा जुत्ता'साविट्ठी अमावासा जुत्ताति वसई सिया?,एवं णेतर्ष, णवरं मग्गसिराएमाहीए आसाठीए| ट्रीय अमावासाए कुलोवकुलंपि जोएति, सेसेसु णस्थि (सू० ३९) । दसमस्स पाहुडस्स गई पाहुडपाहुकम।
अनुक्रम [५३]
FitneraMAPINAHINORN
~253~