________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [६], -------------------- मूलं [३८] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
X
प्रत
सूत्रांक
[३८]
टीप
पश्चमीमाषाढी पौर्णमासीमुत्तराषाढानक्षत्रं स्वयं परिसमाप्नुवन परिसमापयति, किमुक्तं भवति ?-एकत्र पञ्चमी आषाढी पौर्णदमासी समाप्तिमेति अन्यत्र चन्द्रयोगमधिकृत्योत्तराषाढानक्षत्रमिति । इह सूत्रकृत एव शैलीयं यद् यद् नक्षत्रं पौर्णमासीममा
वास्यां वा परिसमापयति तद्यावशेषे परिसमापयति तावत्तस्य शेष कथयति, ततस्तदनुरोधेनास्माभिरप्यत्र तथैवोक्तम् , यावता पुनर्यावत्यतिक्रान्ते परिसमापयति तावदेव प्रागुक्तकरणवशात् कथनीयं, चन्द्रप्रज्ञप्तावपि तथैव वक्ष्यामि, अमावास्याधिकारमपि अनन्तरं तथैव वक्ष्यामः, तदेवं यानि नक्षत्राणि यो पौर्णमासी युञ्जन्ति तान्युक्तानि, सम्प्रति गतार्थामपि मन्दमतिविबोधनार्थ कुलादियोजनामाह
ता साविहिषणं पुषिणमासिं णं किं कुलं जोएति उवकुलं जो कुलोवकुलं जोएति ?, ता कुलं चा जोएति उबकुलं वा जोएति कुलोवकुलं वा जोएति, कुलं जोएमाणे धणिहाणकखतेउवकुलं जोएमाणो सवणे णक्खत्ते जोएति, कुलोवकुलं जोएमाणे अभिईणक्वत्ते जोएति, साविहिं पुण्णिमं कुलं वा जोएति उचकुलं वा जोएति. कुलोववकुलं वा जोएति, कुलेण वा (उचकुलेण वा कुलोवकुलेण वा) जुत्ता साविट्ठी पुषिणमा जुत्तातिवित्त सिया, ता पोहवलिण्णं पुषिणमं किं कुल जोएति उवकुलं जोएति कुलोवकुलं वा जोएति?, ता कुल
वा जोएति उवकुलं वा जोएति कुलोचकुलं वा जोएति, कुलं जोएमाणे उत्तरापोहवया णक्खत्ते जोएति, डाउवकुलं जोएमाणे पुषापुढचता णक्खत्ते जोएति, कुलोवकुलं जोएमाणे सतभिसया णक्खत्ते जोएति, पोट्ठ-15
वतिपणं पुण्णमासिं णं कुलं वा जोएति उचकुलं वा जोएति कुलोवकुलं वा जोएति, कुलेण वा जुत्ता ३ पुट्ट |
45555
अनुक्रम [२]
FridaIMAPIVARANORN
~252~