________________
आगम
(१७)
प्रत
सूत्रांक [३८]
दीप
अनुक्रम
[५२]
चन्द्रप्रज्ञप्ति” – उपांगसूत्र -५ (मूलं + वृत्तिः)
---- प्राभृतप्राभृत [६],
मूलं [३८]
प्राभृत [१०], पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि प्रणीता वृत्तिः
Eatont
एकस्य च द्वाषष्टिभागस्य सप्तदशसु सप्तषष्टिभागेषु शेषेषु पञ्चमी चैत्री पौर्णमासीं हस्तनक्षत्रं चतुर्विंशती मुहूर्त्तेष्वेकस्य च मुहूर्त्तस्य विंशतौ द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य चतुर्षु सप्तषष्टिभागेषु शेषेषु परिणमयति । 'ता वहसाहिश'मित्यादि, ता इति पूर्ववत्, वैशाखी णमिति वाक्यालङ्कारे पौर्णमासीं कति नक्षत्राणि युञ्जन्ति १, भगवानाह - 'ता दोण्णी'त्यादि, ता इति प्राग्वत्, द्वे नक्षत्रे युक्तः, तद्यथा-स्वातिः विशाखा च चशब्दादनुराधा च इदं हि अनुराधा नक्षत्रं विशाखातः परं, विशाखा चास्यां पौर्णमास्यां प्रधाना, ततः परस्यामेव पौर्णमास्यां तत्साक्षादुपात्तं नेहेति, तत्र प्रथमां वैशाख पौर्णमासीं विशाखा नक्षत्रमष्टसु मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य षट्त्रिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य षटूपशाशति सप्तषष्टिभागेषु शेषेषु, द्वितीयां वैशाखी पौर्णमासीं विशाखानक्षत्रं पञ्चविंशतौ मुहूर्त्तेषु एकस्य च मुहूर्त्तस्यैकस्मिन् द्वाषष्टि| भागे एकस्य च द्वाषष्टिभागस्य त्रिचत्वारिंशति सप्तषष्टिभागेषु शेषेषु, तृतीयां वैशाखीं पौर्णमासी अनुराधा नक्षत्रं पञ्चविं शतौ मुहत्तेष्वेकस्य च मुहर्त्तस्य त्रयोविंशती द्वाषष्टिभागेषु एकस्य च द्वाषष्टि भागस्यैकोनत्रिंशति सप्तषष्टिभागेषु शेषेषु, चतुर्थी वैशाखी पौर्णमासी विशाखा नक्षत्रमेकविंशती मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य पञ्चाशति द्वाषष्टिभागेषु एकस्य च द्वाप| ष्टिभागस्य षोडशसु सप्तषष्टिभागेषु शेषेषु, पश्चमी वैशाखी पौर्णमासीं स्वातिनक्षत्रं त्रिषु मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य पश्च| दशसु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य त्रिषु सप्तषष्टिभागेषु शेषेषु परिणमयति । 'ता जेट्टामूलिंण'मित्यादि, ता इति पूर्ववत, ज्येष्ठामौली णमिति वाक्यभूषणे पौर्णमासीं कति नक्षत्राणि युञ्जन्ति १, भगवानाह - 'ता' इत्यादि, ता इति पूर्ववत् त्रीणि नक्षत्राणि युञ्जन्ति, तद्यथा-अनुराधा ज्येष्ठा मूलं च तत्र प्रथमां ज्येष्ठामौलीं पौर्णमासीं मूलनक्षत्रं सप्तद
F&P Uw On
~250~