________________
आगम
(१७)
प्रत
सूत्रांक
[३८]
दीप
अनुक्रम [५२]
चन्द्रप्रज्ञप्ति” – उपांगसूत्र -५ (मूलं + वृत्तिः)
---- प्राभृतप्राभृत [६],
मूलं [३८]
प्राभृत [१०], पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि प्रणीता वृत्तिः
सूर्यप्रज्ञ
( मल० )
॥ ११८ ॥
ता इति प्राग्वत्, द्वे नक्षत्रे, तद्यथा-- पूर्वफाल्गुनी उत्तरफाल्गुनी च तत्र प्रथमां फाल्गुनी पौर्णमासीमुत्तराफाल्गुनी१० प्राभृते सिवृत्तिः * नक्षत्रं विंशती मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य पट्ट्चत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्याष्टापञ्चाशति सप्तषष्टि- ४६ प्राभृत * भागेषु शेषेषु, द्वितीयां फाल्गुनी पौर्णमासी पूर्वफाल्गुनीनक्षत्रं द्वयोर्मुहर्त्तयोरेकस्य च मुहूर्त्तस्य एकादशसु द्वाषष्टिभागेक च द्वाषष्टिभागस्य पञ्चचत्वारिंशति सप्तषष्टिभागेषु शेषेषु, तृतीयां फाल्गुन पौर्णमासीमुत्तराफाल्गुनीनक्षत्रं सप्तसु मुहर्त्तेध्वेकस्य च मुहूर्त्तस्य त्रयस्त्रिंशति द्वापष्टिभागेषु एकस्य च द्वाषष्टिभागस्य एकत्रिंशति सप्तषष्टिभागेषु शेषेषु, चतुर्थी फाल्गुनी पौर्णमासीमुत्तरफाल्गुनी नक्षत्रं त्रयस्त्रिंशति मुहर्त्तेषु एकस्य च मुहर्त्तस्य षष्टों द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्याष्टादशसु सप्तषष्टिभागेषु शेषेषु पञ्चमी फाल्गुन पौर्णमासी पूर्वफाल्गुनीनक्षत्रं पञ्चदशसु मुहूर्तेष्वेकस्य च मुहूर्त्तस्य पञ्चविंशती द्वाषष्टियेषु भागेष्वेकस्य च द्वाषष्टिभागस्य पञ्चसु सप्तषष्टिभागेषु शेषेषु परिसमापयति । 'ता चित्तिष्णमित्यादि, ता इति पूर्ववत्, चैत्री पौर्णमासी कति नक्षत्राणि युञ्जन्ति १, भगवानाह 'ता' इत्यादि, द्वे नक्षत्रे युक्तः, तद्यथा - हस्तः चित्रा च तत्र प्रथमां चैत्र पौर्णमासीं चित्रानक्षत्रं चतुर्दशसु मुहूर्त्तेष्वेकस्य च मुहूर्त्तस्य एकचत्वारिंशति द्वाषष्टिभागेध्वेकस्य च द्वाषष्टिभागस्य सप्तपञ्चायति सप्तषष्टिभागेषु शेषेषु, द्वितीयां चैत्री पौर्णमासी हस्तनक्षत्रमेकादशसु मुहूर्तेष्वेकस्य च मुहूर्त्तस्य षट्सु द्वाषष्टिभतोषु एकस्य च द्वाषष्टिभागस्य चतुश्चत्वारिंशति सप्तषष्टिभागेषु शेषेषु तृतीयां चैत्री पौर्णमासीं चित्रानक्षत्रमेकस्मिन् मुहूर्त्ते एकस्य च मुहूर्त्तस्य अष्टाविंशतौ द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य चत्वारिंशति सप्तषष्टिभागेषु शेषेषु, चतुर्थी चैत्री पौर्णमासी चित्रानक्षत्रं सप्तविंशतौ मुहूर्त्तेषु पकस्य च मुहर्त्तस्य पञ्चपञ्चाशति द्वाषष्टिभागेषु
Eatont
F&P Uw One
~249~
पूर्णिमादि नक्षत्रं
सू ३८
॥११८॥