________________
आगम
(१६)
प्रत
सूत्रांक
[१]
दीप
अनुक्रम
[२०]
“चन्द्रप्रज्ञप्ति" - उपांगसूत्र-६ ( मूलं + वृत्तिः)
–
- प्राभृतप्राभृत [१],
मूलं [१]
प्राभूत [१] पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीता वृत्ति
------
बहुजणो अन्नमन्नस्स एवमाइक्खइ एवं भासेइ एवं पनवेइ एवं परुवेइ एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे आइगरे जाव सवनू सबदरिसी आगासगएणं उत्तेणं जाव सुहंसुहेणं विहरमाणे इह आगए इह समागए इह समोसढे इहेव मिहिलाए नयरीए बहिआ माणिभद्दे वेइए अहापडिरूवं उग्गहं ओगिव्हित्ता अरिहा जिणे केवली समणगणपरिवुडे संजमेणं तवसा अप्पाणं भावेमाणे विहरइ, तं महाफलं खलु देवाणुप्पिया ! तहाख्वाणं अरहंताणं भगवंताणं नामगोयस्सवि सवणयाए किमंग पुण अभिगमणवंदणनमंसणपडिपुच्छणपज्जुवासणयाए ?, तं सेयं खलु एगस्सवि आरियरस धम्मि यस्स सुवयणस्स सवणयाए, किमंग पुण विउलस्स अहस्स गहणयाए ?, तं गच्छामो णं देवाणुप्पिया ! समणं भगवं महावीरं वंदामो नमसामो सकारेमो सम्माणेमो कलाणं मंगलं देवयं चेइयं पज्जुवासेमो, एयं णो इहभवे परभवे य हियाए सुहाए | खमाए निस्सेसाए आणुगामियत्ताए भविस्सइ, तए णं मिहिलाए नयरीए बहवे उग्गा भोगा इत्याद्योपपातिकग्रन्थोक्तं (सू.२७) सर्वमवसेयं यावत्समस्ताऽपि राजप्रभृतिका पर्षत् पर्युपासीना तिष्ठति । 'धम्मो कहिओ'ति तस्याः पर्षदः पुरतो निःशेपजनभाषानुयायिन्या अर्द्धमागधभाषया धर्म्म उपदिष्टः, स चैवम्-'अस्थि लोए अस्थि जीवा अस्थि अजीवा' इत्यादि, तथा - "जहे जीवा बज्नंति मुच्चंती जह य संकिलिस्संति । जह दुक्खाणं अंतं करिंति केई अपडिबद्धा ॥ १ ॥ अट्टनियहियअचित्ता जह जीवा सागरं भवमुविंति । जह व परिहीणकम्मा सिद्धा सिद्धालयमुविंति ॥ २ ॥ 'तहा आइक्खइत्ति
आर्चनियत्रितचिता यथा जीवाः सागरं
Jain Education intimation
१ यथा जीवा बध्यन्ते मुच्यन्ते यथा च संक्लिश्यन्ते । यथा दुःखानामन्तं कुर्वन्ति केचिदप्रतिबद्धा: भयं (दुःखसागर) उपयान्ति यथा च परिहीमकर्माणः सिद्धाः सिद्धामुपयान्ति ॥ २ ॥
For Pro Prata Used
~ 24~
www.tanera