________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [४], -------------------- मूलं [३६] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
*
प्रत
*
सूत्रांक
*
[३६]
*
तत इदं नकभागमवसेयं, अपार्द्धक्षेत्रत्वाच तस्यामेव रात्री योग परिसमापयति, तथा चाह-'असलेसा जहा सयभिसया' यथा शतभिषक् प्रागभिहिता तथा अश्लेषापि वक्तव्या, सा चैवम्-'ता असिलेसा खलु नक्खत्ते नतंभागे अवडखेत्ते ४ पारसमुहत्ते तप्पडमयाए सायं चंदेण सद्धिं जोयं जोएइ, जो जोएत्ता नो लभइ अवरं दिवस, एवं खलु असिलेसान-1 क्खते एग राई चंदेण सबिंजोगं जोएह जोयं जोइता जोग अणुपरियडेह, जोग अणुपरियट्टित्ता पाओ चंदं मघाणं समप्पेइ,' इर्द च मधानक्षत्रमुक्तयुक्त्या पातश्चन्द्रेण सह योगमश्नुते, तत' पूर्वभागमवसातव्यं, तथा चाह-मघा यथा | पूर्वफाल्गुनी तथा द्रष्टव्या, तद्यथा-'ता मघा खलु नक्खत्ते पुषभागे समक्खेत्ते तीसइमुहुत्ते तप्पढमयाए पाओ चंदेण सद्धिं जोयं जोएइ ततो पच्छा अवरं राई, एवं खलु मघानक्वत्ते एग दिवस एगं च राई चंदेण सद्धिं जोयं जोएइ, जोगं जोइता जोगं अणुपरियदेव जोगं अणुपरियहित्ता पाओ चंदं पुवफग्गुणीणं समप्पेइ,' इदमपि पूर्वफाल्गुनीनक्षत्र प्रातश्चन्द्रेण सह योगमुक्तनीत्या समधिगच्छति, ततः पूर्वभागं प्रत्येतव्यं, तथा चाह-'पुषाफग्गुणी जहा पुचभद्दवया, यथा प्राक् पूर्वभाद्रपदाऽभिहिता तथा पूर्वफाल्गुन्यष्यभिधातव्या, तद्यथा-'ता पुषफग्गुणी खलु नक्खसे पुषभागे सम-1 खित्ते तीसश्मुहुत्ते तपढमयाए पातो चंदेण सद्धिं जोइं जोएइ, ततो पच्छा अवरं राई, एवं खलु पुवाफग्गुणीनक्खत्ते पांच दिवस एगं च राई चंदेण सद्धिं जोयं जोएइ, जोगं जोइत्ता जोगं अणुपरियडेइ जोगं अणुपरियट्टित्ता पाओ चंदं| स्वराणं फस्गुणीणं समप्पेई एतच्चोत्तराफाल्गुनीनक्षत्रं बर्बक्षेत्रमतः प्रागुक्तयुक्तिवशादुभयभागं वेदितव्यं, तथा चाह-- चरफराणी जहा उत्तरभदयया' यथा प्रागुत्तरभद्रपदोक्का तथोत्तरफाल्गुन्यपि वक्तव्या, सा चैव-'उत्तरफग्गुणी
*
अनुक्रम [५०]
C
+
ल
~230~