________________
आगम
(१७)
चन्द्रप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [४], -------------------- मूलं [३६] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूर्यप्रज्ञ- चन्देण सद्धिं जोयं जोएइ, जोगं जोइता जोगं अनुपरियट्टेइ, जोगं अणुपरियट्टित्ता सायं चंदं अदाए समप्पई' अत्र १० प्राभृते
सायमिति प्रायः परिस्फुटनक्षत्रमण्डलालोकसमये अत एवैतन्नक्तंभागं, तथा चाह-'अहा जहा सयभिसया' आर्द्रा प्राभृत(मल.) यथा प्राक् शतभिषगभिहिता तथाऽभिधातच्या, सा चैवम्-'ता अद्दा खलु नक्खत्ते नत्तंभागे अबहुखेत्ते पारसमुहुसे प्राभृतं
॥ १ त पढमयाए सायं चंदेण सद्धिं जो जोएइ, नो लभेइ अवरं दिवस, एवं खलु अद्दा एग राई चंदेण सद्धिं जोग जोएडायोगादिः
लिलाजोयं जोएता जोय अणुपरियटेड, जोयं अणुपरियट्टित्ता पाओ चंदं पुणवसूर्ण समप्पेई' इदं च पुनर्वसनक्षत्रं बर्बवे- ११
त्रत्वात् प्रागुक्तयुक्तः उभयभागमवसेयं, तथा चाह-पुणवसू जहा उत्तरभवया पुनर्वसुनक्षत्रं यथा प्राक् उत्तरभद्रपदानक्षत्रमुक तथा वक्तव्यं, तच्चैवम्-'ता पुणवसू खलु नक्खत्ते उभयभागे दिवडलेते पणयालीसमुहुत्ते तप्पढमयाए पाओ चंदेण सद्धिं जोयं जोएइ, अपरं च राई ततो पच्छा अवरं दिवस, एवं खलु पुणधसू नक्खत्ते दो दिवसे एगं च राईचंदेण सर्बि जो जोपइ, जोगं जोएत्ता जोगं अणुपरियट्टेइ, जोगं अणुपरियट्टित्ता सायं चंदं पुस्सस्स समप्येह' इदं च पुष्यनक्षवं सायंसमये दिवसावसानरूपे चन्द्रेण सह योगमधिगच्छति, ततः पश्चादागमवसेयं, तथा चाह| 'पुस्सो जहा पणिहा' पुष्यो यथा पूर्व धनिष्ठाऽभिहिता तथाऽभिधातव्या, तयथा-ता पुस्से खलु नक्खते पच्छभागे ४ समक्खे से तीसइमुहुत्ते तप्पडमयाए सायं चंदेण सद्धिं जोर्य जोएइ जोयं जोएचा ततो परछा अवरं दिवस, एवं खलु पुस्से १०८। नक्खत्ते एग राई एगं च दिवस चंदेण सद्धिं जोय जोएड, जोगं जोइत्ता जोग अणुपरियट्टे जोगं अणुपरियट्टित्ता साया चेदं असिलेसाए समप्पेइ,' इदं चाश्लेपानक्षत्रं सायंसमये-परिस्फुटनक्षत्रमण्डलालोकरूपे प्रायश्चन्द्रेण सह योगमुपैति,
अनुक्रम [५०]
F
OR
~229~