________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [८], -------------------- प्राभृतप्राभृत -], -------------------- मूलं [२९] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सूर्यप्रज्ञ- प्तिवृत्तिः (मल०)
प्रत
द्वीपे मन्दरस्य पर्वतस्य 'उत्तरदाहिणे 'ति उत्तरतो दक्षिणतश्च अनन्तर:-अव्यवधानेन पश्चात्कृतोऽनन्तरपश्चात्कृतः४८प्राभृते तस्मिन् कालसमये वर्षाकालस्य प्रथमः समयः प्रतिपन्नो भवति, भूत इत्यर्थः, इह यस्मिन् समये दक्षिणाः उत्तरार्द्धं च उदयसवर्षाकालस्य प्रथमः समयो भवति तदनन्तरे अग्रेतने द्वितीये समये पूर्वपश्चिमयोर्वर्षाणां प्रथमः समयो भवतीति, एता- स्थिति ४ वन्मात्रोक्तावपि यस्मिन् समये पूर्वपश्चिमयोर्वर्षाकालस्य प्रथमः समयो भवति ततोऽनन्तरे पश्चाद्भाविनि समये दक्षिणो-I सू२९ त्तरार्द्धयोर्वर्षाकालस्य प्रथमः समयो भवतीति गम्यते तत्किमर्थमस्योपादान !, उच्यते, इह क्रमोत्क्रमाभ्यामभिहितोऽर्थः अपश्चितज्ञानां शिष्याणामतिसुनिश्चितो भवति ततस्तेषामनुग्रहाय तदुक्तमित्यदोषः, 'जहा समय इत्यादि, यथा समय उक्त तथा आवलिका प्राणापानी स्तोको लवो मुहूत्तोंऽहोरात्रः पक्षो मास ऋतुश्च-प्रावृडादिरूपी वकव्या, एवं च समय
गतमालापकमादिं कृत्वा दश आलापका एते भवन्ति, ते च समयगतालापकरीत्या स्वयं परिभावनीयाः, तयथा-'जया शाणं जंबुद्दीवे दीवे वासाणं पढमा आवलिया पडिवजइ तया णं उत्तरद्धेवि वासाणं पढमा आवलिया पडिवजह, जया णं
उत्तरहे वासाणं पढमा आवलिया पडिवजइ तया णं जंबुद्दीवे दीवे मंदरस्स पबयस्स पुरच्छिमपचस्थिमे णं अणंतरपुरक्खडकालसमयंसि वासाणं पढमा आवलिया पडिवज्जइ, ता जया णं जंबुद्दीवे मंदरस्त पबयस्स पुरछिमे गं वासाणं| पढमा आवलिया पडिवज्जइ [तया णं पञ्चस्थिमेणं पढमा आवलिया पडिवजइ२] तया णं जंबुदीवे दीवे मंदरस पवयस्स उत्तरदाहिणे णं अणंतरपच्छाकटकालसमयंसि वासाणं पढमा आवलिया पडिवन्ना भवई' इदं च प्रागुक्तव्याख्यानुसारेण व्याख्येयं, नवरं 'आवलिया पडिवजईत्ति आवलिका परिपूर्णा भवति, शेष तथैव, एवं प्राणापानादिका अप्यालापका
अनुक्रम [४३]
९०॥
54%*5*
~193~