________________
आगम
(१७)
प्रत
सूत्रांक
[२९]
दीप
अनुक्रम
[४३]
चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्तिः )
प्राभृतप्राभृत [-],
मूलं [२९]
प्राभृत [८], पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१७],उपांगसूत्र- [६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्तिः
अट्ठारसमुहन्ताणंतरे दिवसे हवइ तथा णं जंबुद्दीचे दीवे मंदरस्स पवयस्स पुरच्छिमपञ्चत्थिमे णं सातिरेगदुवालसमुहुत्ता राई भवइ, ता जया णं जंबुद्दीवे दीवे मंदरस्स पद्ययस्स पुरच्छिमेणं अट्ठारसमुहुत्ताणंतरे दिवसे हवइ तथा णं पञ्चस्थिमे णं अहारसमुहुत्ताणंतरे दिवसे हवइ, जया णं पञ्चत्थिमेणवि अहारसमुहुत्ताणंतरे दिवसे भवइ तया णं जंबुद्दीवे दीवे मंदरस्स पवयस्स उत्तरदाहिणे णं साइरेगदुवालसमुहुत्ता राई भवइ, एवं सप्तदशमुहुर्त्तदिवसादिप्रतिपादका अपि सूत्रालापका भावनीयाः, 'तां जया ण'मित्यादि तत्र यदा जम्बूद्वीपे द्वीपे दक्षिणार्थे वर्षाणां वर्षाकालस्य प्रथमः समयः प्रतिपद्यते भवति तदा उत्तरार्द्धेऽपि वर्षाणां प्रथमः समयो भवति, समकालनैयत्येन दक्षिणार्द्धं उत्तरार्द्ध च सूर्ययोश्चारभावात् यदा चोत्तरार्द्धे वर्षाकालस्य प्रथमः समयो भवति तदा जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य 'पुरच्छिमपच्चत्थिमेणं' पूर्वस्यामपरस्यां च दिशि 'अणंतरपुरक्खडे'त्ति अनन्तरं - अव्यवधानेन पुरष्कृतः - अग्रेकृतो यः सोऽनन्तरपुरस्कृतोऽनन्तरं द्वितीय इत्यर्थः तस्मिन् 'कालसमयंसित्ति समयः सङ्केतादिरपि भवति ततस्तदृष्यवच्छेदार्थं कालग्रहणं, कालश्वासौ समयश्च कालसमयः, तत्र वर्षाकालस्य प्रथमः समयः प्रतिपद्यते भवति, किमुक्तं भवति १ यस्मिन् समये दक्षिणार्द्धात्तरार्द्धयोर्वर्षाकालस्य प्रथमः समयो भवति तस्मादूर्ध्वमनन्तरे द्वितीये समये पूर्वपश्चिमयोर्वर्षाकालस्य प्रथमः समयो भवति, 'ता जया ण'मित्यादि, तत्र यदा 'ण'मिति प्राग्वत् जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पूर्वस्यां दिशि वर्षाकालस्य प्रथमः समयो भवति तदा मन्दरस्य पर्वतस्य पश्चिमायामपि दिशि वर्षाकालस्य प्रथमः समयो भवति, सर्वकालनैयत्येन पूर्वपश्चिमयोरपि सूर्ययोश्चार चरणात्, यदा च पश्चिमायामपि दिशि वर्षाकालस्य प्रथमः समयो भवति तदा जम्बूद्वीपे
Jan Eiration Intimat
F&P
~ 192~