________________
आगम (१६)
“चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१], ------------------ प्राभृतप्राभृत [-1, ------------------ मूलं [४-७] + गाथा:(६-१५) पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१०],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति
प्रत
१ प्राभृते
प्राभृतप्राभृतं
सूत्रांक
[४-७]]
सूर्यप्रज्ञ- कलया २-मात्रया २ इत्यर्थः अपरमण्डलाभिमुखमभिसर्पन्तों चार चरत इति । तृतीये प्राभृतमाभृते प्रतिमण्डलं मुहूर्तेषु तिवृत्तिःगतिः-गतिपरिमाणमभिधातव्यं, तत्र निष्कामति प्रविशति वा सूर्ये यादृशी गतिर्भवति तादृशीमभिधित्सुराह- (मल.)
निक्खमें त्यादि निष्क्रामन्-सर्वाभ्यन्तरान्मण्डलादहिनिर्गच्छन् सूर्यो यथोत्तरं मण्डलं सङ्क्रामन् शीघ्रगतिः शीघ्रतरग-*
तिर्भवति, प्रविशन्-सर्ववाद्यान्मण्डलादभ्यन्तरमागच्छन् प्रतिमण्डलं मन्दगतिः मन्दमन्दगतिः, तेषां च मण्डलाना ||३||
चतुरशीत-चतुरशीत्यधिक शतं सूर्यस्य भवति, तेषां मण्डलानां च विषये प्रतिमुहर्त सूर्यस्य गतिपरिमाणचिन्तया पुरुषाणां प्रतिपत्तयो नाम-मतान्तररूपा भवन्ति । सम्प्रति कस्मिन् प्राभूतप्राभृते कति प्रतिपत्तय इत्येतत्मरूप-14 यति-द्वितीये प्राभृते त्रिवपि प्राभृतमाभूतेषु यथाक्रममेवंसयाः प्रतिपत्तयो भवन्ति, तद्यथा-प्रथमे प्राभृतमाभृते उदये-सूर्योदयवकन्यतोपलक्षिते अष्टौ भणितास्तीर्थकरगणधरैः प्रतिपत्तयो, द्वितीये प्राभृतप्राभृते भेदपाते-भेदघातरूपे परमतवक्तव्यतोपलक्षिते द्वे एवं प्रतिपत्ती भवतः, तृतीये प्राभृतप्राभृते मुहर्सगती-मुहूर्तगतिवक्तव्यतोपलक्षिते चतम्रः प्रतिपत्तयो भवन्ति, 'चत्तारी'ति च सूत्रे नपुंसकत्वनिर्देशः प्राकृतत्वात् , प्राकृते हि लि व्यभिचारि, यवाह पाणिनिः स्वप्राकृतलक्षणे-लिङ्गंव्यभिचार्यपीति । सम्प्रति दशमप्राभृते यान्यपान्तरालवत्तीनि द्वाविंशतिसयानि प्राभृतप्राभृतानि तेषामाधिकारमाह-दशमे प्राभूते एतानि-सूत्रे पंस्वनिशा प्राक्तत्वात एतदर्थाधिकारोपेतानि द्वार्विचातिः प्राभृतप्राभूतानि भवन्ति, तद्यथा-प्रथमे प्राभृतप्राभृते नक्षत्राणामावलिकाक्रमो वक्तव्यो, यथा अभिजिदादीनि नक्षत्राणि भवन्तीति १, द्वितीये नक्षत्रविषयं मुहूर्त्तानं-मुहर्त्तपरिमाणं वक्तव्यं २, तृतीये 'एवं भागा'इति 'पूर्वभागा'इति पूर्वपश्चि
HASKA5
||६-१५||
KORBA
दीप
अनुक्रम [१०-१९]
||३||
~19~