________________
आगम (१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभत [६].-..-...------------ प्राभतप्राभूत [-1,----------------- मूलं [२७] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[२७]
प्रतिमण्डलमष्टादशशतभागानां त्रिंशदधिकानां सत्कमेकै भागमभिवर्द्धयन् तावद्वक्तव्यो यावत्सम्यन्तरे मण्डले त्र्यशीत्यधिक भागशतं दिवसक्षेत्रगतस्य प्रकाशस्याभिवर्द्धयति रजनिक्षेत्रगतस्य च हापयति, ज्यशीत्यधिकं च भागशत । जम्बूद्वीपचक्रवालस्य दशमो भागस्ततः सर्वबाह्यान्मण्डलात्सर्वाभ्यन्तरे मण्डले दिवसक्षेत्रगतस्य प्रकाशस्यैको दशमश्चक्रवालभागोऽभिवर्द्धते रजनिक्षेत्रगतस्य तु सुव्यतीति यत्प्रागवादि तदविरोधीति, सूत्रं तु तया णं अट्ठारसमुहुत्ते दिवसें'इत्यादिकं सकलमपि प्राभूतपरिसमाप्तिं यावत्सुगम, नवरमेवमत्रोपसंहारः-यत एवं सूर्यचारस्ततः प्रतिसूर्यसंवत्सरं सूर्यसंवत्सरपर्यन्ते सर्वाभ्यन्तरे मण्डले त्रिंशतं २ मुहूर्तान् यावत्परिपूर्णमवस्थितमोजस्ततः परमनवस्थित, सर्वाभ्यन्तरेऽपि च मण्डले त्रिंशतं मुहूर्तान् यावत्परिपूर्णमवस्थितमोज उच्यते व्यवहारतो निश्चयतः पुनस्तत्रापि प्रथमक्षणा-| दृर्व शनैः शनहींयमानमवसेयं, प्रथमक्षणादृर्व सूर्यस्य सर्वाभ्यन्तरानन्तरद्वितीयमण्डलाभिमखं चार चरणादिति ।।
इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां षष्ठं-प्राभृतं समाप्तं | तदेवमुक्त षष्ठं प्राभृतं, सम्पति सप्तमं आरभ्यते, तस्य चायमर्थाधिकारः 'कस्तव मतेन भगवन् ! सूर्य परयती ति, तत भएतद्विषयं प्रश्नसूत्रमाहशता के ते सूरियं वरंति आहिताति वदेजा?, तत्थ खलु इमाओ वीसं पडिवत्तीओ पण्णताओ, तत्थेगे एव
माहंसुता मंदरे णं पचते सूरियं वरयति आहितेति वदेजा, एगे एवमाहंसु १, एगे पुण एवमासु ता मेरू
।
अनुक्रम
[४१]
अत्र षष्ठं प्राभृतं परिसमाप्तं
अथ सप्तमं प्राभृतं आरभ्यते
~178~