________________
आगम
(१७)
प्रत
सूत्रांक
[२७]
दीप
अनुक्रम
[४१]
चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्तिः )
प्राभृतप्राभृत [-]
प्राभृत [६], पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि प्रणीता वृत्तिः
मूलं [२७]
Jan Eaton intam
यावत् सूर्यस्य ओजः - प्रकाशोऽवस्थितं भवति, किमुक्कं भवति, सूर्य संवत्सरपर्यन्ते यदा सूर्यः सर्वाभ्यन्तरे मण्डले चार चरति तदा सूर्यस्य जम्बूद्वीपगतभोजः परिपूर्णप्रमाणं त्रिंशतं मुहर्त्तान् यावद् भवति, 'तेण परं'ति ततः परं सर्वाम्यन्तरान्मण्डलात्परमित्यर्थः, सूर्यस्याजोऽनवस्थितं भवति, कस्मादनवस्थितं भवतीति चेत्, अत आह— 'छम्मासे' इत्यादि, यस्मात्कारणात्सर्वाभ्यन्तरान्मण्डलात्परतः प्रथमान् सूर्यसंवत्सरसत्कान् षण्मासान् यावत्सूर्यो जम्बूद्वीपमतमोजः - प्रकाशं प्रत्यहोरात्रमेकैकस्य त्रिंशदधिकाष्टादशशतसङ्ख्य भागसत्कस्य भागस्य हापनेन निर्वेष्टयति- हापयति, तदनन्तरं द्वितीयान् षण्मासान् सूर्यसंवत्सरसःकान् यावत्सूर्यः प्रत्यहोरात्रमेकैकत्रिंशदधिकाष्टादशशत सत्य सत्कभागवर्द्धनेनौज :- प्रकाशमभिवर्द्धयति, एतदेव व्यक्तं व्याचष्टे-'निक्खममाणे' इत्यादि, सुगमम्, नवरं देशमिति - त्रिंशदधिकानामष्टादशशतसङ्ख्यानां भागानां सत्कं प्रत्यहोरात्रमेकैकं भागं, तेनोच्यते सर्वाभ्यन्तरे मण्डले परिपूर्णतया त्रिंशतं मूहूर्त्तानं यावदवस्थितं सूर्यस्योजस्ततः परमनवस्थितमिति, एतदेव वैतत्येन विभावयिषुः प्रश्नसूत्रमुपन्यस्यन्नाह - 'तत्थे'त्यादि, तत्र- निष्क्रामन् सूर्यो देशं यथोक्तरूपं निर्वेष्टयति प्रविशन्नभिवर्द्धयतीत्येतस्मिन् विषये को हेतुः ? -का उपपत्तिरिति वदेत्, भगवानाह - 'ता अयन्न' मित्यादि, इदं जम्बूद्वीपवाक्यं पूर्ववत् परिपूर्ण पठनीयं व्याख्यानीयं च 'ता जया णमित्यादि, तत्र यदा सूर्यः सर्वाभ्यन्तरमण्डलमुपसङ्गम्य चारं चरति तदा उत्तमकाष्ठाप्राप्त उत्कर्षकोऽष्टादशमुहर्त्ता दिवसो भवति, जघन्या द्वादशमुहर्त्ता रात्रिः, ततः सर्वाभ्यन्तरान्मण्डलादुक्तप्रकारेण निष्क्रामन् सूर्यो नव संवत्सरमाददानो नवस्य संवत्सरस्य प्रथमेऽहोरात्रेऽभ्यन्तरानन्तरं द्वितीयं मण्डलमुपसङ्क्रम्य चारं चरति 'ता जया णमित्यादि, तत्र यदा सर्वाभ्यन्तरान
F&P On
~ 176~