________________
आगम (१६)
“चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [१], -------------------- प्राभृतप्राभृत [-], -------------------- मूलं - + गाथा:(१-५) पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति
*
प्रत
*
प्राभूते १माभूतप्राभूत
*
*
*
||१-५||
सूर्यप्रज्ञ- प्राभृतानि, प्राभूतेषु चान्तरगतानि माभृतमाभृतानि, तदेवमुक्ता विंशतेरपि प्राभूतानामर्थाधिकाराः । सम्मति प्रथमें | तिवृत्तिः
प्राभृते यान्यपान्तरालवीन्यष्टी प्राभृतप्राभृतानि तेषामर्थाधिकारान् उपदिदिक्षुराह(मल०)
बहोवही मुहुत्ताण १ मद्धमंडलसंठिई २। के ते चिन्नं परियरइ ३ अंतरं किं चरंति य ४॥६॥ उग्गाहइ ||२||
केवइयं ५, केवतियं च विकंपइ ६। मंडलाण य संठाणे ७, विक्खंभो ८ अट्ठ पाहुडा ॥७॥ (सूत्रं ४) छप्पंच य सत्तेव य अह तिन्नि य हवंति पडिवत्ती। पढमस्स पाहुडस्स हवंति एयाउ पडिवत्ती॥८॥(सूत्रं ५) पडिवत्तीओ उदए, तह अस्थमणेसु य । भियवाए कण्णकला, मुहताण गतीति य॥९॥ निक्खममाणे सिग्घ-| गई पविसंते मंदगईइ य । चुलसीइसयं पुरिसाणं, तेसिं च पडिवत्तीओ ॥१०॥ उदयम्मि अह भणिया भेदग्याए दुवे य पडिवत्ती । चत्तारि मुहुत्तगईए हुंति तइयंमि पडिवत्ती॥११॥ (सूत्रं ६) आवलिय | मुहत्तम्गे २, एवंभागा य ३ जोगस्सा ४। कुलाई५ पुन्नमासी ६य, सन्निवाए७य संठिई ८॥१२॥ तार(य)ग्गं|
च ९नेता य १०, चंदमग्गत्ति ११ यावरे। देवताण य अज्झयणे १२, मुहुत्ताणं नामया इय १३ ॥१३॥ +दिवसा राइ चुत्ता य १४, तिहि १५ गोत्ता १६ भोयणाणि १७ य । आइचवार १८ मासा १९ य, पंच संव-|
फछराइय २०॥ १४ ॥ ओइसस्स य दाराई २१, नक्वत्तविजए विय २२ । दसमे पाहुडे एए, बावीसं पाहुहडपाहुडा ॥ १५॥ (सूत्रं ७)
प्रथमस्य प्राभृतस्य सरके प्रथमे प्राभृतप्राभूते मुहूर्तानां दिवसरात्रिगतानां वृक्ष्यपवृद्धी वक्तव्ये १, द्वितीयेऽर्द्धमण्ड
*
दीप अनुक्रम [५-९]
||शा
*
*
प्राभृतप्राभृतस्य विषयाधिकार: वर्ण्यते
~17~