________________
आगम (१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [४], -------------------- प्राभृतप्राभृत -, -------------------- मूलं [२५] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सूर्यप्रज्ञसिवृत्तिः (मल०)
प्रत
प्रमाणं
सूत्रांक
॥ ७४॥
[२५]
गुणनं, तौ च द्वौ दशभागाविति दशभिर्भागहरणं, 'सेसं तं चेच'त्ति शेषं तदेव प्रागुक्त वक्तव्यं, तच्चेदम्-'दसहिं छित्ता
पचपदसाह छत्ताज४प्राभूते दसहिं भागे हीरमाणे एस णं परिक्खेवविसेसे आहियत्ति वइजा' अस्थायमर्थः-दशभिश्छित्त्वा-दशभिर्विभज्य दशभि
तापक्षेत्रर्भागे हियमाणे यथोक्तमन्धकारसंस्थितेर्मन्दरपरिरयपरिक्षेपपरिमाणमागच्छति, तथाहि-मेरुपर्वतपरिरयपरिमाणमेकत्रिशयोजनसहस्राणि षट् शतानि त्रयोविंशत्यधिकानि ३१६२३, एतद् द्वाभ्यां गुण्यते, जातानि त्रिषष्टिः सहस्राणि द्वे शते
सू२५ षट्चत्वारिंशदधिके ६३२४६, एतेषां दशभिर्भागे हुते लब्धानि षट् योजनसहस्राणि त्रीणि शतानि चतुर्विंशत्यधिकानि | षट् च दशभागा योजनस्य ६३२४ । तत एष एतावाननन्तरोदितप्रमाणोऽन्धकारसंस्थितेः परिक्षेपविशेषो मन्दरपरिरयपरिक्षेपणविशेष आख्यात इति वदेत् । तदेवमुक्तमन्धकारसंस्थितेः सर्वाभ्यन्तराया बाहाया विष्कम्भपरिमाणम् , अधुना सर्वबाह्याया बाहाया आह-तीसे 'मित्यादि, तस्याः-अन्धकारसंस्थिते. सर्वबाह्या बाहा लवणसमुद्रान्तेलवणसमुद्रसमीपे जम्बूद्वीपपर्यन्ते, सा च परिक्षेपेण-जम्बूद्वीपपरिरयपरिक्षेपणेनाख्याता त्रिषष्टियोंजनसहस्राणि द्वे पञ्चचत्वारिंशे योजनशते पटू च दशभागान् योजनस्य यावत् ६३२४५ । एतदेव स्पष्ट स्पशिष्यानवयोधयितुं भगवान् गौतमः पृच्छति-'ता से ण'मित्यादि, ता इति प्राग्वत् , तस्याः-अन्धकारसंस्थितेः सः-तावान् परिक्षेपविशेषो जम्बूद्वीपपरिक्षेपणविशेषः कुतः -कस्मात्कारणात् आख्यातो नोनोऽधिको वेति वदेत् १, भगवान् वर्द्धमानस्वामी आह-ता जे 'मित्यादि, ता इति पूर्ववत्, यो णमिति वाक्यालङ्कारे जम्बूद्वीपस्य परिक्षेपः प्रागुक्तप्रमाणः तं परिक्षेपं द्वाभ्यां गुण-18
॥७४॥ यित्वा दशभिश्छित्वा-दशभिर्विभज्य, अन्न कारण मागेवोक, दशभिर्भागे हियमाणे यथोक्तमन्धकारसंस्थितेर्जम्बूदीपप
दीप
अनुक्रम
[३९]
~161~