________________
आगम
(१७)
प्रत
सूत्रांक
[२५]
दीप
अनुक्रम [३९]
मूलं [२५]
प्राभृत [४], पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि प्रणीता वृत्तिः
सूर्यप्रज्ञतिवृत्तिः
( मल० )
॥ ७० ॥
चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्तिः )
प्राभृतप्राभृत [-]
Eaton
माह - 'ता कहं ते' इत्यादि, ता इति पूर्ववत् कथं भगवन् ! क्या तापक्षेत्रसंस्थितिराख्याता इति भगवान् वदेत् ?, एवमुक्ते भगवान् एतद्विषये यावत्यः परतीर्थिकानां प्रतिपत्तयस्तावतीरुपदर्शयति- 'तत्थे'त्यादि, तत्र तस्यां तापक्षेत्रसं* स्थितौ विषये खल्त्रिमाः षोडश प्रतिपत्तयः - परतीर्थिकाभ्युपगमरूपाः प्रज्ञप्ताः, तद्यथा-तत्र तेषां षोडशानां परतीर्थिकानां मध्ये एके एवमाहु:-'गेहसंठिय'त्ति गेहस्येव - वास्तुविद्या सिद्धगृहस्येव संस्थितं संस्थानं यस्याः सा तथा तापक्षेत्रसंस्थितिः प्रज्ञप्ता, अत्रैवोपसंहारमाह-'एगे एवमाहंसु, एवं जाव वालग्ग पोत्तियासंठिया तावखित्तसंठिई पत्ता इति, एवं - अनन्तरोकेन प्रकारेण-चन्द्रसूर्यसंस्थितिगतेन प्रकारेणेत्यर्थः, गृहसंस्थिताया ऊर्ध्वं तावद् वतव्यं यावद्वालाग्रपोत्तिकासंस्थिता प्रज्ञप्ता इति, तचैवम्- 'एगे पुण एवमाहंसु गेहावणसंठिया तावखेत्तसंठिई पण्णत्ता, एगे एवमासु २, एगे पुण एवमाहंसु पासायसंठिया तावखित्त संठिई पत्ता, एगे एवमाहंसु ३, एगे पुण एवमाहंसु गोपुरसंठिया तावखित्तसंठिई पन्नत्ता, एगे एवमाहंस ४, एगे पुण एवमाहंसु पिच्छाघरसंठिया तावखितसंठिई पन्नत्ता, एगे एवमाहंनु ५, एगे पुण एवमाहंसु वलभीसंठिया तावखित्तसंठिई पत्ता, एगे एवमाहंसु ६, एगे पुण एवमाहंसु हम्मियतलसंठिया तावखित्तसंठिई पन्नत्ता, एगे एवमाहंसु ७, एगे पुण एवमाहंसु वालग्गपोत्तिवासंठिया तावखित्तसंठिई पत्ता, एगे एवमासु ८' अत्र सर्वेष्वपि पदेषु विग्रहभावना प्रागिव कर्त्तव्या, 'एगे पुण' इत्यादि एके पुनरेवमाहुः 'जस्संठिय'त्ति यत् संस्थितं - संस्थानं यस्य स यत्संस्थितो जम्बूद्वीपो द्वीपस्तत्संस्थिता - तदेव -- जम्बू द्वीपगतं संस्थित संस्थानं यस्याः सा तथा तापक्षेत्रसंस्थितिः प्रज्ञप्ता, अत्रोपसंहारः 'एंगे एवमाहंस' ९, एके पुनरेवमाहु:- यत्संस्थितं भारतं वर्षे तत्संस्थिता
F&P UW One
~153~
४ प्राभृतम्
॥ ७० ॥