________________
आगम
(१७)
प्रत
सूत्रांक
[२५]
दीप
अनुक्रम [३९]
चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्तिः )
प्राभृतप्राभृत [-],
मूलं [२५]
प्राभृत [४], पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि प्रणीता वृत्तिः
॥ अथ चतुर्थ प्राभृतम् ॥
तदेवमुक्तं तृतीयं प्राभृतं सम्प्रति चतुर्थमारभ्यते, तस्य चायमर्थाधिकारः 'कथं श्वेततायाः संस्थितिराख्याते 'ति, ततस्तद्विषयं प्रश्नसूत्रमाह---
ता कहं ते सेआते संठिईया आहिता तिवदेना :, तस्थ खलु इमा दुविहा संठिती पं० तं० - चंदिमसूरियसंठिती य १ तावक्खेत्तसंठिती य २, ता कहं ते चंदिमसूरियासंठिती आहितातिवदेजा ?, तत्थ खलु | इमातो सोलस पडिवत्तीओ पण्णत्ताओ, तत्थेगे एवमाहंसु-ता समचउरंससंठिता चंदिमसूरियासंठिती एगे एवमाहंसु १, एगे पुण एवमाहंसु, ता विसमचउरंस संठिता चंदिमसूरियसंठिती पं० २, एवं समचउको णसंठिता ३ ता विसमचउकोणसंठिया ४ समचक्कवालसंठिता ५ विसमचकवाल संठिता ६ चकद्धचक्रवालसंठिता पं० एगे एवमाहंसु ७, एगे पुण एवमाहंसु ता छत्तागारसंठिता चंदिमसूरियसंठिता पं० ८ गेहसंठिता ९ गेहावणसंठिता १० पासादसंठिता ११ गोपुरसंठिया १२ पेच्छाघरसंठिता १३ वलभीसंठिता १४ हम्मि यतलसंठिता १५ वालग्गपोतियासंठिता १६ चंदिमसूरियसंठिती पं० तत्थ जे ते एवमाहंसु ता समचरं ससंठिता चंदिमसूरियसंठिती पं० एतेणं णएणं तवं णो चेव णं इतरेहिं ॥ ता कहं ते तावक्खेत्तसंठिती आहिताति वदेज्जा ?, तत्थ खलु इमाओ सोलस पडिवत्तीओ पन्नताओ, तत्थ णं एगे एवमाहंसु ता गेहसं|ठिता तावखित्तसंठिती पं०, एवं जाव वालग्गपोतियासंठिता तावक्खेत्तसंठिती, एगे एवमाहंसु ता जस्सं
Jannational
F&Pr
अथ चतुर्थ प्राभृतं आरभ्यते
~146~