________________
आगम (१६)
सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१], -------------------- प्राभृतप्राभृत [६], ------------ ----- मूलं [१८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१८]
रेण खलु-निश्चितमेतेनोपायेन तत्तन्मण्डलप्रवेशप्रथमक्षणादूर्ध्वं शनैः शनैस्तत्तद्वहिर्भूतमण्डलाभिमुखगमनरूपेण तस्मात्तनमण्डलान्निष्कामन् तदनन्तराम्मडलात्तदनन्तरं मण्डलं सङ्कामन् २एकैकेन रात्रिन्दिवेन दे द्वे योजने अष्टाच-1 त्वारिंशतं चैकषष्टिभागान् योजनस्य विकम्पयन् २ प्रथमपण्मासपर्यवसानभूते त्र्यशीत्यधिकशततमे अहोरात्रे सर्वबाह्य मण्डलमुपसङ्कम्य चार चरति, 'ता जया 'मित्यादि, सुगम, 'तया 'मित्यादि, सदा सर्वाभ्यन्तरं मण्डलं प्रणिधायअवधीकृत्य तत्तद्गतमहोरात्रमादि कृत्वा इत्यर्थः, व्यशीतेन-व्यशीत्यधिकेन रात्रिन्दिवशतेन पञ्चदशोत्तराणि योजनशतानि विकम्प्य, तथाहि-एकैकस्मिन्नहोरात्रे द्वे द्वे योजने अष्टचत्वारिंशतं चैकषष्टिभागान् योजनस्य विकम्पयति, ततो दे द्वे योजने न्यशीत्यधिकेन शतेन गुण्येते, जातानि त्रीणि शतानि षट्पट्यधिकानि ३६६, येऽपि चाष्टाचत्वारिंशदेकषष्टिभागा (प्रथा |१०००) तेऽपि त्र्यशीत्यधिकेन शतेन गुण्यन्ते, जातानि सप्ताशीतिशतानि चतुरशीत्यधिकानि ८७८४, तेषां योजनानयनार्थमेकपश्या भागो हियते, लब्धं चतुश्चत्वारिंशं योजनशतं १४४, एतत्पूर्वस्मिन् योजनराशौ प्रक्षिप्यते, जातानि पञ्च शतानि दशोत्तराणि ५१०, एतावत्प्रमाणं विकम्प्य चारं चरति, 'तया णमित्यादि, रात्रिन्दिवपरिमाणं सुगम, सर्यवाही च मण्डले प्रविष्टः सन् प्रथमक्षणादू शनैः शनैरभ्यन्तरसर्वबाह्यानन्तरद्वितीयमण्डलाभिमुखं तथा कथञ्चनापि मण्डल गत्या परिभ्रमति येन प्रथमषण्मासपर्यवसानभूताहोरात्रपर्यवसाने सर्वबाह्यमण्डलगतानष्टाचत्वारिंशतमेकपष्टिभागान् योजनस्यापरे च द्वे योजने अतिक्रम्य सर्वबाह्यानन्तरद्वितीयमण्डलसीमायां वर्तते, ततोऽनन्तरे द्वितीयस्य षण्मासस्य प्रथमेऽहोरात्रे प्रथमक्षणे सर्वबाह्यानन्तरं द्वितीयमभ्यन्तरं मण्डलं प्रविशति, तथा चाह-से पविसमाणे इत्यादि,
4-549
अनुक्रम
[૨૮]
~79~