________________
आगम (१६)
सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१], -------------------- प्राभृतप्राभृत [६], ------------ ----- मूलं [१८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सूर्यप्रज्ञ
प्रत
तिवृत्तिः (मल.)
सुत्राक
॥३३॥
चदेत !, एवं भगवता गौतमेन प्रश्ने कृते सति एतद्विषयपरतीर्थिकप्रतिपत्तिमिथ्याभावोपदर्शनाय प्रथमतस्ता एव प्ररूप-15 प्राभतेयति-तत्धे'त्यादि, 'तत्र' सूर्यविकम्पविषये खल्विमाः सप्त प्रतिपत्तयः-परमतरूपाः प्रज्ञप्ताः, तद्यथा-'तत्थेगे'त्यादि, प्राभूत 'तत्र' तेषां सप्तानां प्रवादिनां मध्ये एके एवमाहुः, द्वे योजने अद्धों द्वाचत्वारिंशत्-द्वाचत्वारिंशत्तमो येषां ते अर्धद्वाचत्वारिंशतस्तान् साढ़ेंकचत्वारिंशत्सवानित्यर्थः, त्र्यशीत्यधिकशतभागान् योजनस्य, किमुक्तं भवति -व्यशीत्यधिकशतसमभोगैः प्रविभक्तस्य योजनस्य सम्बन्धिनोऽर्दाधिकैकचत्वारिंशत्सङ्ग्यान् भागान् एकैकेन रात्रिन्दिवेन विकम्प्य विकम्प्य सूर्यश्चारं चरति, अत्रैवोपसंहारमाह-'एगे एवमाहंसु । एके पुनर्द्वितीया एवमाहुः, अर्द्धतृतीयानि योजनानि पाएकैकेन रात्रिन्दिवेन बिकम्प्य २ सूर्यश्चारं चरति, अत्राप्युपसंहारः 'एगे एवमाहंमु'२ । एके पुनस्तृतीया एवमाहुःत्रिभागोनानि त्रीणि योजनानि एकैकेन रात्रिन्दिवेन विकम्प्य २ सूर्यश्चारं चरति, अनोपसंहारः 'एगे एवमासु' ३,। एके पुनश्चतुर्थास्तीर्थान्तरीया एवमाहुः त्रीणि योजनानि अर्द्धसप्तचत्वारिंशतश्च, सार्द्धषट्चत्वारिंशतश्चेत्यर्थः, त्र्यशीत्यधिकशतभागान् योजनस्य एकैकेन रात्रिन्दिवेन विकम्प्यरसूर्यश्चारं चरति, अत्रैवोपसंहारमाह-एगे एवमासु'४। एकेका पुनः पञ्चमा एवमाहुः-अर्द्धचतुर्थानि योजनानि एकैकेन रात्रिन्दिवेन विकम्प्य २ सूर्यश्चारं चरति, अत्रोपसंहारवाक्यं 'एगे एवमासु'५, एके पुनः षष्ठास्तीयोन्तरीया एचमाहुः-चतुर्भागोनानि चत्वारि योजनानि एकैकेन राबिन्दिवेन
॥३१ विकम्प्य २ सूर्यश्वार चरति, अनोपसंहारवाक्यं 'एगे एवमाहंसु'६, एके पुनः सप्तमा एवमाहु-चत्वारि योजनानिक अर्द्धपश्चाशतक्ष-साकपश्चाशत्सङ्ख्यांश्च व्यशीत्यधिकशतभागान् योजनस्य एकैकेन रात्रिन्दिवेन सूर्यो विकम्प्य २ चारं
अनुक्रम
[२८]
wwwmarary.org
~76~